rnam par thar pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par thar pa
= rnam thar
  1. vimokṣaṇam — gzhan dag na re snyoms par 'jug pa'i sgrib pa las rnam par thar pa'i phyir rnam par thar pa zhes bya'o// samāpattyāvaraṇavimokṣaṇād vimokṣa ityapare abhi.bhā.79kha/1177
  2. vimokṣaḥ — dpal 'byung ba yi rnam thar las/ /bla ma bsten pa'i tshul ltar bslab// śrīsaṃbhavavimokṣācca śikṣedyadguruvartanam bo.a.14ka/5.103
  3. vimokṣā, dhāraṇīviśeṣaḥ — rgyal bu gzhon nu bsod nams kyi 'od zer gyis de thos nas rnam par thar pa zhes bya ba'i gzungs thob bo// yaṃ śrutvā puṇyaraśminā rājakumāreṇa vimokṣā nāma dhāraṇī pratilabdhā rā.pa.251kha/153;

{{#arraymap:rnam par thar pa

|; |@@@ | | }}