rnam par thar pa'i sgo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par thar pa'i sgo
pā. vimokṣamukham — de de ltar rten cing 'brel bar 'byung ba la rnam pa bcur (? bcu gnyis su )rab tu rtog cing bdag med pa dangstong pa nyid kyi rnam par thar pa'i sgo skyes pa yin tasyaivaṃ dvādaśākāraṃ pratītyasamutpādaṃ pratyavekṣamāṇasya nirātmataḥ…śūnyatāvimokṣamukhamājātaṃ bhavati da.bhū.223ka/33; gang gi tshe na byang chub sems dpa' sems dpa' chen po rnam par thar pa'i sgo stong pa nyid kyi ting nge 'dzin la gnas pa de'i tshe na byang chub sems dpa' sems dpa' chen pos mtshan ma med pa'i ting nge 'dzin la gnas par bya ste yasmin samaye bodhisattvo mahāsattvaḥ śūnyatāsamādhivimokṣamukhena viharati, tasmin samaye bodhisattvena mahāsattvena ānimittena ca samādhinā vihartavyam a.sā.325ka/183.

{{#arraymap:rnam par thar pa'i sgo

|; |@@@ | | }}