rnam par thar pa'i sgo smon pa med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par thar pa'i sgo smon pa med pa
pā. apraṇihitaṃ vimokṣamukham, vimokṣamukhabhedaḥ — ting nge 'dzin gsum po de dag dri ma med pa ni thar pa'i sgo yin pa'i phyir rnam par thar pa'i sgo stong pa nyid dang rnam par thar pa'i sgo smon pa med pa dang rnam par thar pa'i sgo mtshan ma med pa ste/ rnam par thar pa'i sgo gsum zhes bya'o// anāsravāstvete trayaḥ samādhayastrīṇi vimokṣamukhānyucyante śūnyatāvimokṣamukham, apraṇihitam, animittaṃ vimokṣamukhamiti; mokṣadvāratvāt abhi.bhā.76kha/1165.

{{#arraymap:rnam par thar pa'i sgo smon pa med pa

|; |@@@ | | }}