rnam par thar pa brgyad

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par thar pa brgyad
aṣṭau vimokṣāḥ —
  1. gzugs can gzugs rnams la lta ba 'di ni rnam par thar pa dang po'o// ‘rūpī rūpāṇi paśyati’ ityayaṃ prathamo vimokṣaḥ,
  2. nang gzugs med par 'du shes pas phyi rol gyi gzugs rnams la lta ba 'di ni rnam par thar pa gnyis pa'o// ‘adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyati’ ityayaṃ dvitīyo vimokṣaḥ,
  3. sdug pa'i rnam par thar pa lus kyis mngon sum du byas te rdzogs par byas nas gnas pa 'di ni rnam par thar pa gsum pa'o// ‘śubhaṃ vimokṣaṃ kāyena sākṣātkṛtvopasampadya viharati’ ityayaṃ tṛtīyo vimokṣaḥ,
  4. rnam pa thams cad du gzugs kyi 'du shes rnams las yang dag par 'das nas thogs pa'i 'du shes rnams nub par gyur cing sna tshogs kyi 'du shes rnams yid la mi byed pas nam mkha' mtha' yas so snyam ste/ nam mkha' mtha' yas skye mched rdzogs par byed de gnas pa 'di ni rnam par thar pa bzhi pa ste sarvaśo rūpasaṃjñānāṃ samatikramāt, pratighasaṃjñānāmastaṅgamāt, nānātvasaṃjñānāmamanasikārād ‘anantamākāśam, anantamākāśam’ ityākāśānantyāyatanamupasampadya viharati…ayaṃ caturtho vimokṣaḥ,
  5. rnam pa thams cad du nam mkha' mtha' yas skye mched las yang dag par 'das te rnam par shes pa mtha' yas so snyam nas rnam shes mtha' yas skye mched rdzogs par byas te gnas pa 'di ni rnam par thar pa lnga pa ste sarvaśa ākāśānantyāyatanaṃ samatikramya ‘anantaṃ vijñānam, anantaṃ vijñānam’ iti vijñānānantyāyatanamupasampadya viharati…ayaṃ pañcamo vimokṣaḥ,
  6. rnam pa thams cad du rnam shes mtha' yas skye mched las yang dag par 'das te/ ci yang med do snyam nas ci yang med pa'i skye mched rdzogs par byas te gnas pa 'di ni rnam par thar pa drug pa ste sarvaśo vijñānānantyāyatanaṃ samatikramya ‘nāsti kiñcid’ ityākiñcanyāyatanamupasampadya viharati…ayaṃ ṣaṣṭho vimokṣaḥ,
  7. rnam pa thams cad du ci yang med pa'i skye mched las yang dag par 'das nas 'du shes med 'du shes med min skye mched rdzogs par byas te gnas pa 'di ni rnam par thar pa bdun pa ste sarvaśa ākiñcanyāyatanaṃ samatikramya naivasaṃjñānāsaṃjñāyatanamusampadya viharati…ayaṃ saptamo vimokṣaḥ,
  8. rnam pa thams cad du 'du shes med 'du shes med min skye mched las yang dag par 'das te tshor ba dang 'du shes 'gog pa lus kyis mngon sum du byas nas rdzogs par byas te gnas pa 'di ni rnam par thar pa brgyad pa'o// sarvaśo naivasaṃjñānāsaṃjñāyatanaṃ samatikramya saṃjñāveditanirodhakāyena sākṣātkṛtvopasampadya viharati—ayamaṣṭamo vimokṣaḥ abhi. sphu.306ka/1175; ma.vyu.1510 (32ka).

{{#arraymap:rnam par thar pa brgyad

|; |@@@ | | }}