rnam par zos pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par zos pa
pā. vikhāditam, aśubhatābhedaḥ — de la phyi rol la brten pa'i mi gtsang ba'i mi sdug pa nyid gang zhe na/ 'di lta ste/ rnam par bsngos pa dangrnam par zos pa dang tatra bahirdhā copādāya aśubhatā katamā? tadyathā — vinīlakaṃ vā… vikhāditaṃ vā śrā.bhū.79kha/203; gang gi tshe shi ba'i ro dur khrod du bor ba rnam par zos pamthong na yadā mṛtaśarīrāṇi paśyati śmaśāne utsṛṣṭāni vikhāditāni śi.sa.119kha/116; vikhāditakam — dang po'i gnyen por ni rnam par bsngos pa la sogs pa la dmigs pa'i mi sdug pa rjod par byed do// gnyis pa'i ni rnam par zos pa dang rnam par 'thor ba la dmigs pa'o// prathamasya pratipakṣeṇa vinīlakādyākārālambanāmaśubhāṃ varja(? varṇa)yanti dvitīyasya vikhāditakavikṣiptālambanām abhi.bhā.9kha/895; khwa dang chun lag dang bya rgod dang khyi dang wa dag gis bza' ba la ni rnam par zos par mos par byed do// kākaiḥ kuraraiḥ khādyamānaṃ gṛdhraiḥ śvabhiḥ śṛgālairvikhāditakamityadhimucyate śrā.bhū.136ka/372.

{{#arraymap:rnam par zos pa

|; |@@@ | | }}