rnam rtog byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam rtog byed
* kri. vikalpeti — rang bzhin gsum la 'dzin pa yis/ /so so'i skye bo gzung 'dzin lta/ /'jig rten 'das dang 'jig rten pa'i/ /chos rnams rnam par rtog par byed// svabhāvatrayagrāheṇa grāhyagrāhavidṛṣṭayaḥ lokyalokottarān dharmān vikalpenti pṛthagjanāḥ la.a.183kha/151; vikalpayati — de'i tshe gal te lta ba'i shes pas 'ga' zhig gis bltas nas/ phyis mig btsums te rig (? rigs )la sogs pa'i chos kyis rnam par rtog par byed pa tadālocanājñānena yadi kaścidālocya paścādakṣiṇī nimīlya jātyādidharmato vikalpayati ta.pa.13ka/472; avakalpyate — rtogs par bya ba'i dbye ba yis/ /tha snyad du ni rnam rtog byed// pratipādyena bhedena vyavahāro'vakalpyate ta.sa.33kha/353; vikalpaḥ kriyate — de la gzugs su rnam par rtog par byed do// tatra hi rūpavikalpaḥ kriyate ma.bhā. 13kha/3.16;

{{#arraymap:rnam rtog byed

|; |@@@ | | }}