rnam sdang

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam sdang
*
  1. vidveṣaḥ, dveṣaḥ — rnam sdang gis ni legs nyid 'joms/ /chags pas yang dag mtho ba 'joms// vidveṣaḥ sādhutāṃ hanti hanti lobhaḥ samunnatim a.ka.45kha/4.110; legs pa rnams kyi yid gcugs 'joms/ /rnam par sdang ba'i dug bzod dka'// svacchandaghātī sādhūnāṃ vidveṣaviṣaduḥsahaḥ a.ka.50ka/5.36
  2. = dgra bo vidviṭ, śatruḥ — lta ba kun la rnam sdang zhing/ /gti mug rab tu rgyas pa des/ /rmongs las zad byed pa nyid la/ /mngon par gus pa lhag par gyur// maurkhyānmohaprapannasya sarvadarśanavidviṣaḥ tasya kṣapaṇakeṣveva babhūvābhyadhikādaraḥ a.ka.86kha/9.3;

{{#arraymap:rnam sdang

|; |@@@ | | }}