rnam shes drug rten can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam shes drug rten can
vi. ṣaḍvijñānāśrayaḥ — nye ba'i nyon mongs rang dbang yang/ /gzhan ni rnam shes drug rten can// upakleśāḥ svatantrāśca ṣaḍvijñānāśrayāḥ pare abhi.ko.18ka/848.