rnam thos kyi bu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam thos kyi bu
nā. vaiśravaṇaḥ
  1. mahārājākhyaḥ yakṣādhipatiḥ, lokapālaśca — rgyal po chen po 'phags skyes po dangrgyal po chen po rnam thos kyi bu dang virūḍhakena ca mahārājena…vaiśravaṇena ca mahārājena sa.pu.3ka/2; rgyal po chen po 'jig rten skyong ba bzhi ni/ 'phags skyes po dang mig mi bzang dang yul 'khor srung dang rnam thos kyi bu'o// catvāro mahārājāno lokapālāḥ—virūḍhakaḥ, virūpākṣaḥ, dhṛtarāṣṭraḥ, vaiśravaṇaśca abhi.sphu.242kha/380; gnod sbyin gyi rgyal po (chen po )rnam thos kyi bu vaiśravaṇo mahāyakṣarājaḥ sa.du.116kha/194
  2. kuberaḥ — su zhig 'di ltar gnas/ nor gyi bdag po rnam thos kyi bu'am cig ma yin nam/…yang na lto 'phye chen po'i dbang po 'am ko nvayaṃ niṣaṇṇaḥ? mā haiva vaiśravaṇo dhanādhipatirbhavet…atha mahoragendraḥ la.vi.69ka/90; bram ze che zhing mtho ba gang po zhes bya barnam thos kyi bu'i nor dang ldan pa/ rnam thos kyi bu'i nor dang 'gran pa saṃpūrṇo nāma brāhmaṇamahāśālaḥ…vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī a.śa.2ka/1; vi.va.15kha/2.86; dra. rnam thos sras/

{{#arraymap:rnam thos kyi bu

|; |@@@ | | }}