rnam thos sras

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam thos sras
nā. vaiśravaṇaḥ — gzugs can snying po'ang lus kyi mthar/ /de dus nyid na mtho ris su/ /dpal ldan rnam thos sras kyi bu/ /rgyal ba'i khyu mchog ces par gyur// bimbisāro'pi dehānte tasminneva kṣaṇe divi abhūjjinarṣabho nāma śrīmān vaiśravaṇātmajaḥ a.ka.338kha/44.24; rgyal chen bzhi'i rigs kyi ni/ /lha yi nang du skyes par gyur/ /der ni rnam thos sras kyi bkas/ /mi yi 'jig rten khang pa dang/ /lha khang sgo ni mchod pa la/ /de yis lhag par nyer gnas byas// caturmahārājikeṣu deveṣu samajāyata tatra *vi(vai)śravaṇādeśānmartyaloke niketane sa cakre śibiradvāre pūjādhiṣṭhānasannidhim a.ka.185kha/21.20.

{{#arraymap:rnam thos sras

|; |@@@ | | }}