rnga

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnga
# vādyayantrabhedaḥ i. = 'jigs byed rnga dundubhiḥ, bherī — śakradundubhivan meghabrahmārkamaṇiratnavat… tathāgataḥ ra.vi.4.13; bherī — vīṇāśa‘e'tha bheryāṃ ca mādhuryasvarasaṃpadā mṛgayeddhyakovidaḥ kaścittathā skandheṣu pudgalam la.a.186kha/157; ānakaḥ — bherīpaṭahamānakau a.ko.3.3.3 ii. = rdza rnga mṛṅḥ — rnga ba mārdaṅgikāḥ a.ko.2.10.13; murajaḥ — rnga brdung ba maurajikāḥ a.ko.2.10.13 iii. = rnga pa Ta ha ānakaḥ, paṭahaḥ — ānakaḥ paṭaho'strī syāt a.ko.1.8.6; śrī.ko.165ka iv. = sil snyan tūryaḥ — payodatūryasvanalabdhaharṣā vidyullatā jā.mā.175/101; tūryatālāvacaraiḥ pravādyadbhiḥ la.a.56kha/1 v. = 'khar rnga paṇavaḥ — vīṇāpaṇavasaṃsthānā nānāpuṣpaphalopamāḥ ādityacandravirajāḥ kathaṃ kena vadāhi me la.a.65kha/13
  1. ḍhakkā — pītadīptāyāḥ savye prathamakare śaṅkhaḥ… vāme prathame vīṇā, dvitīye ḍhakkā vi.pra.37kha/4.18
  2. paṭahādibodhakapūrvapadam — rnga pa Ta ha paṭahaḥ bo.bhū.41kha/48; rnga mu kun da mukundaḥ sa.du.121/120; rnga b+he ri bherī sa.du.121/120;
  • nā. dundubhiḥ, gandharvakanyā — anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni tadyathā priyamukhā nāma gandharvakanyā… dundubhirnāma gandharvakanyā kā.vyū. 202ka/259
  1. = rnga ma
  2. = rnga mo/

{{#arraymap:rnga

|; |@@@ | | }}