rnga mo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnga mo
# uṣṭraḥ, paśuviśeṣaḥ — śakaṭairbhārairbheḍairghoṭakairuṣṭaṃairgobhirgardabhaiḥ prabhūtaṃ paṇyamāropya vi.va.143ka/2.88; alabdhātmakā dharmāḥ katame yaduta śaśakharoṣṭravājiviṣāṇavandhyāputraprabhṛtayo dharmāḥ la.a.63ka/8; uṣṭaṃe kramelakamayamahāṅgāḥ a.ko.2.
  1. 75
  2. kalabhī, uṣṭrī — devī paramaśokābhibhūtā marmahanteva kalabhī ārtasvaramuvāca su.pra.56kha/112.

{{#arraymap:rnga mo

|; |@@@ | | }}