rngam pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rngam pa
* saṃ.
  1. āścaryam — ye shes rngam pa glog gi 'khor lo jñānāścaryadyuticakram ka.ta.830;
  • pā. adbhutaḥ, rasabhedaḥ — śrṛṅgāravīrakaruṇādbhutahāsyabhayānakāḥ vībhatsaraudrau ca rasāḥ a.ko.1.8. 17; ma.vyu.5043
  1. saṃrambhaḥ — khros shing rngam pas yid rtsub par gyur pa krodhasaṃrambhakarkaśahṛdayaḥ jā.mā. 335/195; ayatnasaṃrambhaparākrameṇa pāpmānamasya prasabhaṃ nihanmi jā.mā.374/219;
  • vi. sasaṃrambhaḥ — so'gniḥ sasaṃrambha ivābhipatya sphurat sphuliṅgaprakaro dadāha jā.mā.178/102; saṃrambhitā — taṃ mahāsattvamāsādyamānamapyavekṣya saṃrambhitaramenam uvāca jā.mā.336/195; āviṣṭaḥ — khros te rngam pa krodhāviṣṭaḥ; snying rje chen pos rngam pa mahākaruṇāviṣṭaḥ ga.vyū.319ka/403.

{{#arraymap:rngam pa

|; |@@@ | | }}