rngon pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rngon pa
# kirātaḥ, nṛjātiviśeṣaḥ — muktakalāpojjhitāḥ… kirātāṅganāḥ a.ka.29.41; a.ka.84. 37; niṣādaḥ — bodhisattvaḥ… na niṣādadhīvaraurabhrikakuleṣūpapadyate a.sā.372kha/211; naiṣādaḥ — iti saṃjalpatostayoḥ pratyadṛśyata naiṣādaḥ sākṣāt mṛtyurivāpatan jā.mā.243/140; pulindaḥ — tyakte prāṇavadhe… pulindaiḥ a.ka.29.41
  1. lubdhakaḥ — mumoca lubdhakaḥ prītyā hariṇaṃ hariṇīsakham a.ka.
  2. 67; a.śa.114kha/104; vyādhaḥ — vyādhābhikīrṇe sabhaye vane'smin jā.mā.296/172; lubdhaḥ — pālayan piturācāraṃ so'pi lubdhakumārakaḥ a.ka.
  3. 66; mṛgāriḥ — he tvaṃ kuraṅgi tṛṇavāripalāśabhakṣe svastyastu te cara sukhaṃ na mṛgārirasmi vi.va.215ka/1.91
  4. mṛgayā, ākheṭaḥ — atrāntare śrāntataraḥ kṣitīśaḥ prāpto vanāntaṃ mṛgayārasena a.ka.
  5. 82; ākheṭaḥ — ācchodanaṃ mṛgavyaṃ syādākheṭo mṛgayā striyām a.ko.2.10.23
  6. jālmaḥ — evaṃ hyamīṣāṃ jālmānāṃ pakṣiṇāṃ vyasanodaye praharṣākulitā buddhirāpatatyeva kalmaṣam jā.mā.250/144.

{{#arraymap:rngon pa

|; |@@@ | | }}