rngul

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rngul
= rngul chu svedaḥ — iti tadvadanāmbhojanyastanetrasya bhūpateḥ udyayau vadanasvedasikto madanapādapaḥ a.ka.66.88; prasvedaḥ — śarīre sapta samudrāḥ teṣu kṣārasamudro mūtram, madyasamudraḥ prasvedaḥ vi.pra.235ka/2.35; gharmaḥ — akasmādeva te caṇḍi sphuritādharapallavam mukhaṃ muktāruco dhatte gharmāmbhaḥkaṇamañjarīḥ kā.ā.2.70; svajaḥ śrī.ko.176ka

{{#arraymap:rngul

|; |@@@ | | }}