rnyed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnyed pa
* kri. (saka., avi.)
  1. (varta.) labhati — yaccāpi te tatra labhanti auṣadhaṃ suyuktarūpaṃ kuśale hi dattam sa.pu.38ka/67; ṛcchati — sa nṛpaḥ śokamṛcchati su.pra.38ka/72; āsādayati — sa ca tān parimārgamāṇaḥ khedamāpanno na ca tānāsādayati a.śa.135kha/125; upārjayati — sa cottaro yatkiṃcidupārjayati tatsarva mātre'nuprayacchati a.śa.126ka/116; labhyate — svapne ca labhyate yacca yacca buddhaprasādataḥ la.a.167ka/121
  2. (bhūta.) pratilabdhavān — rājā ca prasenajit…bhagavacchāsane śraddhāṃ pratilabdhavān a.śa.21kha/18;
  • saṃ.
  1. = thob pa prāptiḥ — pratilambha eva bhāvanā pratilambhabhāvanā anāgataprāptireva bhāvanetyarthaḥ abhi.sphu.264ka/1081; saṃprāptiḥ — pipāsākulacittasya vāhinīmupasarpataḥ tathā vidrumasamprāpteryuktā yādṛcchikī sthitiḥ ta.sa.126ka/1087; pratilambhaḥ — caturvidhā hi bhāvanā pratilambhabhāvanā, niṣevaṇabhāvanā, pratipakṣabhāvanā, vinirdhāvanabhāvanā ca abhi.bhā.55ka/1081; lābhaḥ— utpannaṃ dhārmikaṃ lābhaṃ pratigṛhṇīta vi.sū.10kha/11; jā.mā.375/219; pratilābhaḥ — bu rnyed pa putrapratilābhaḥ vi.va.157ka/1.45; adhigamaḥ — ratnamṛgādhigamalobhāt jā.mā.303/176; upalambhaḥ — samacittopā(ttopa)lambhāt prāmodyaviśiṣṭatā tasya sū.a.140ka/16; labdhiḥ — samaṃ paścād vānupetacīvaralābhadvitīyanimantraṇalabdhiḥ vi.sū.34kha/43; yogaḥ śrī.ko.173ka; lambhanam — pūrvakṛtaṃ karma paunarbhavikaṃ vāsanāvasthaṃ vipākaphalaṃ prati vṛttilambhanāt ma.ṭī.208kha/31; pralambhanam — muñca dambhavrataṃ cedaṃ khalabuddhipralambhanam jā.mā.339/197
  2. pā. lābhaḥ, lokadharmabhedaḥ — 'jig rten gyi chos brgyad aṣṭau lokadharmāḥ rnyed pa lābhaḥ, ma rnyed pa alābhaḥ, snyan pa yaśaḥ, mi snyan pa ayaśaḥ, smad pa nindā, bstod pa praśaṃsā, bde ba sukham, sdug bsngal duḥkham ma.vyu.2342
  3. lābhaḥ, vasnam - brje 'phrul gyis rnyed pa thob pa'i ming mi.ko.42ka;
  • bhū.kā. kṛ. prāptam — pratilabdhā prāptā bo.pa.1.4; labdham — yasmāllabdhānyavyapadeśa eva padārthe'nyasmin anyatvaṃ kalpyate pra.pa.41-4/112; upalabdham — kṛcchropalabdhamapi tacchrapaṇaṃ samastaṃ tasmai dadau jā.mā.64/37; pratilabdham — yat pratilabdhavihīnaṃ punarlabhyate, na tad bhāvyam abhi.sphu.264ka/1081; avāptam — mayā cirādadya hi vaidyarājaḥ kṛcchrādavāptaḥ rā.pa.251ka/152; a.ka.52.60; adhigatam — dhanasamṛddhimaparikleśādhigatām jā.mā.61/36; samadhigatam — samadhigatamidaṃ mayātitheyam jā.mā.54/32; arjitam — pathyamastu mṛgendrāya vikramārjitavṛttaye arthisaṃmānamicchāmi tvadyaśaḥpuṇyasādhanam jā.mā.420/247; upārjitam — tapovanopārjitasatprabhāvaḥ jā.mā.217/127; āsāditam — vijanāsāditaṃ pītvā sa mantrakalaśāt payaḥ a.ka.4.10; abhiprapannam — sdug bsngal rnyed pa vyasanamabhiprapannaḥ śi.sa.45kha/43; bhāvitam — labdhaṃ prāptaṃ vinnaṃ bhāvitamāsāditaṃ bhūtaṃ ca a.ko.3.1. 102;
  • kṛ. labhyamānaḥ — utsṛjyāntye'tyayavaśād daśāhe labhyamānasya vi.sū.28ka/35.

{{#arraymap:rnyed pa

|; |@@@ | | }}