rnying pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnying pa
* vi.
  1. = rnying ma purāṇaḥ — mchod rten rnying pa purāṇacaityam abhi.bhā.123kha/159; ri mo rnying pa purāṇacitram a.ka.29.53; purāṇe pratanapratnapurātanaciraṃtanāḥ a.ko.3.1.5; paurāṇaḥ — paurāṇāṃ vedanāṃ prahāsyāmi, navāṃ ca notpādayiṣyāmi śrā.bhū.5kha/10
  2. = rnyis pa jīrṇaḥ — 'dab ma rnying pa parṇaṃ jīrṇaṃ kā.ā.2.97; veśyā iva vikāriṇyaḥ kuṭilā dhanasaṃpadaḥ virasā jīrṇavallīva dīrghaśoṣānubandhinī a.ka.52.28; jarjaraḥ — yānāni…jarjarāṇi śrā.bhū.197ka/484; jarat — jaratkamaṇḍalu nā.nā.265kha/19; nirmālyam — yid kyi chags pa me tog ni/ snying pa bzhin du dor bar gyur mumoca rāgakusumaṃ nirmālyamiva cetasaḥ a.ka.14.128; paryuṣitaḥ — rnying pa ma yin pa aparyuṣitaḥ a.ka.52.41;
  • saṃ. mlāniḥ — janyavṛkṣadāhe janayitṛvṛkṣāmlānivadasamvedanamiti cet pra.a.79kha/87.

{{#arraymap:rnying pa

|; |@@@ | | }}