rnyis pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnyis pa
* kri. mlāyati — tānyarkaraśmibhiḥ spṛṣṭamātrāṇi mlāyanti śuṣyanti a.śa.64ka/56; mlāyate — iha te bālā mlāyante grīṣmakāla iva tṛṇavanaspatayaḥ la.vi.103kha/150;
  • vi. jīrṇaḥ — tatasteṣāṃ puruṣāṇāṃ madhye jīrṇo vṛddho mahallakaḥ… anekavarṣaśatasahasrāyuṣikaḥ kā.vyū.220ka/282; parijīrṇaḥ — lus kyi yan lag rnyis pa parijīrṇaśarīrāvayavaḥ vi.va.154kha/1.42; śīrṇaḥ — śīrṇapatrapuṣpaphalāni codyānānyapaśyat la.vi.148ka/219; mlānaḥ — pad+ma rnyis pa lta bur mlānaṃ saroruhamiva rā.pa.247kha/146; svaguṇodīraṇamlānaṃ puṇyapuṣpaṃ hi śīryate a.ka.25.50; āmlānaḥ — tadyathā tiktakālābustaruṇo lūna āmlāno bhavati saṃmlānaḥ samutpuṭakajātaḥ la.vi.126ka/186.

{{#arraymap:rnyis pa

|; |@@@ | | }}