ro gcig pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ro gcig pa
* vi. ekarasaḥ — sa gcig la gnas pa'i sman mang po sa bon mang po de thams cad chu ro gcig pas bangs pa ekadharaṇīpratiṣṭhitāśca te sarve oṣadhigrāmā bījagrāmā ekarasatoyābhiṣyanditāḥ sa.pu.47ka/84; bcom ldan 'das de'i slad du mya ngan las 'das pa'i dbyings ni ro gcig pa ro mtshungs pa zhes brjod do// tasmādbhagavan nirvāṇadhāturekarasaḥ samarasa ityucyate ra.vyā.106ka/59; 'od srung 'di lta ste/ rnam par grol ba'i ro dang mya ngan las 'das pa'i mthar thug pa dangnam mkha'i spyod yul du ngas chos rnams ro gcig par rtogs kyang so'haṃ kāśyapa ekarasadharmaṃ viditvā yaduta vimuktirasaṃ…nirvāṇaparyavasānaṃ…ākāśagatikam sa.pu.48ka /85;

{{#arraymap:ro gcig pa

|; |@@@ | | }}