ro myong ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ro myong ba
* saṃ. āsvādaḥ — chos kyi ro myong bar bgyid pa āsvādo dharmāṇāṃ ca paripūraṇam kā.vyū.230kha/293; āsvādanā— gang gis ro myong bar byed pa de la ni snyoms par zhugs pa yin no zhes bya ba ni ro myong ba dang mtshungs par ldan pa la'o// yenāsvādayati tatsamāpanna iti āsvādanāsamprayuktam abhi.sphu.291kha/1140; rasāvedaḥ — bdag byin brlab pa rang 'byung ba/ /mi shigs 'jig pa med pa ste/ /skye ba med pa'i ro myong bas/ /sgom pa yang ni de nyid de// svādhiṣṭhānaṃ svayambhūtvādanāhatamanāśataḥ anutpādarasāvedād bhāvanā'pi tathāvidhā sa.u.267kha/3.14; rasāsvādanam — dri bsnams pa dang ro myong ba dang reg bya reg pa rnams kyi thun mong ma yin pa'i rgyu nyid la dbang byed pa'o// (ādhipatyam) gandhaghrāṇarasāsvādanaspraṣṭavyasparśanānāṃ cāsādhāraṇakāraṇatve abhi.bhā.53ka/136;