rol mtsho

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rol mtsho
nā.
  1. śītaḥ, ābhyantaraḥ samudraḥ — de dag bar bdun rol mtsho yin// śītāḥ saptāntarāṇyeṣām abhi.ko.8kha/3.51; mu khyud 'dzin la thug pa'i ri de dag gi bar bdun ni rol mtsho bdun zhes bya ste/ yan lag brgyad dang ldan pa'i chus gang ngo// eṣāṃ ca nimindharāntānāṃ parvatānāṃ saptāntarāṇi sapta śītā ucyante pūrṇā aṣṭāṅgopetasya pānīyasya abhi.bhā.145kha/510
  2. prakhyātodakam — der ni rol mtsho las 'thon pa'i/ /klu rnams dag la rab brtsams nas/ /gnod sbyin lag na gzhong thogs dang //'phreng 'dzin zhes pa'i lha dang ni// nāgāstatra kṛtārakṣāḥ prakhyātodakaniḥsṛtāḥ karoṭapāṇayo yakṣāḥ surā mālādharābhidhāḥ a.ka.42kha/4.72.

{{#arraymap:rol mtsho

|; |@@@ | | }}