rta

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rta
aśvaḥ
  1. ghoṭakaḥ — de lta min na gcig log pas/ /ji ltar gzhan ni log par 'gyur/ /mi la rta mi bdog ces te/ /phyugs kyang bdog pa min nam ci// anyathaikanivṛttyā'nyanivṛttiḥ kathaṃ bhavet nāśvavāniti marttyena na bhāvyaṃ gomatāpi kim pra.vṛ.270ka/11; ghoṭake vī(pī)tituragaturaṃgāśvaturaṃgamāḥ vājivāhārvā a.ko.2.8.43; hayaḥ — glang po ri dwags rta blun rnams/ /gzung du rung ba ci slad du// hayā gajā mṛgā kena grahaṇaṃ yānti bāliśāḥ la.a.65kha/12; turagaḥ — shing rta sna tshogs rta dang glang po 'gying ba dang/…/ dmag tshogs rathaturagavicitraṃ mattanāgendranīlaṃ(līlaṃ) balam jā.mā.15kha/16; turaṅgamaḥ — mgyogs shing mtho ba'i rta ldan pa'i/ /shing rta dag la zhon te gshegs// prayayau rathamāruhya valgutuṅgaturaṅgamam a.ka.213kha/24.67; vājī — rin chen lcags zas ba lang rta/ /glang chen bu mo nor 'dzin dang/ /'dod pa'i chung ma rang gi sha/ /sbyin pa rnam pa bcu ru 'dod// loharatnānnagovājigajakanyāvasundharā iṣṭā bhāryā svamāṃsāni dānaṃ daśavidhaṃ matam vi.pra.145ka/3.86; hariḥ — skabs gsum par 'os rta dag ni/ /gser gyi 'phreng ldan bcas des byin// sahitaṃ tridaśārheṇa hariṇā hemamālinā dadau a.ka.26ka/3.80; karkaḥ — rta la sogs pa gcig gi rnam par shes pa'i rgyu mtshan ni glang po nyid la sogs pa ma yin no// na hi gajatvādi karkādiṣvekākārapratyayanibandhanaṃ bhavati ta.pa.299kha/312; ghoṭaḥ — dpal rta mchog rol pa'i gsang ba'i don rnam par dgod pa zhes bya ba śrīsughoṭalalitaguhyārthadharavyūhanāma ka.ta.1669; prakīrṇakaḥ śrī.ko.170kha
  2. senāṅgabhedaḥ — hastyaśvarathapādātaṃ senāṅgaṃ syāccatuṣṭayam a.ko.2.8.33
  3. puṃjātiviśeṣaḥ — de bzhin du rnal 'byor pa yang rnam pa lnga ste/ seng ge dang ri dwags dang rta dang khyu mchog dang glang po che ste rigs kyi dbye ba las so// …rin chen 'byung ldan ni rta dangrnam par snang mdzad ni glang po che'o// evaṃ yogyapi pañcadhā siṃho mṛgo'śvo vṛṣabhaḥ kuñjaro jātibhedāt …ratnasambhavo'śvaḥ… vairocano gaja iti vi.pra.165ka/3.140.

{{#arraymap:rta

|; |@@@ | | }}