rta gdong

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rta gdong
= rta gdong me vaḍavāsyaḥ, vaḍavānalaḥ — 'gyod sogs gsod pa la sogs las kyi rta gdong 'khor mo sgra drag srid pa yi/ /chu gter la ni dpal ldan rdo rje theg pa'i 'grel bshad rtag tu mnyan pa ste// kaukṛtyādivadhādikarmavaḍavāsyāvartaraudradhvanau ṭīkā karṇadharā bhavadravanidhau śrīvajrayāne sadā vi.pra.109ka/1, pṛ.4; vāḍavaḥ — rta gdong slong ba gcig de yang/ /gang gis da dung yongs ma rdzogs/ /rin chen 'byung gnas byed po yis/ /yangs par byas pa'ang 'bras bu med// ratnākarasya vaipulyaṃ niṣphalaṃ vedhasā kṝtam adyāpi pūrito yena naiko'pyarthī sa vāḍavaḥ a.ka.57ka/6.43.

{{#arraymap:rta gdong

|; |@@@ | | }}