rta mchog

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rta mchog
# aśvataraḥ, paśuviśeṣaḥ — de phyir srog rtsol sogs byin rlabs/ /lus nyid las ni shes pa ni/ /skye bar 'gyur ba rigs so zhes/ /la ba can dang rta mchog zer// kāyādeva tato jñānaṃ prāṇāpānādyadhiṣṭhitāt yuktaṃ jāyata ityetat kambalāśvataroditam ta.sa.68ka/635
  1. nā. paramāśvaḥ — dang po rdo rje sems dpa' ste/…/drug pa de bzhin rta mchog ste/ /go cha drug po rnams kyis bsrungs// prathamaṃ vajrasattvena… ṣaṣṭhe paramāśvaśca ṣaḍbhiḥ kavacaistu rakṣitam sa.u.13.37; rta mchog gi sgrub thabs paramāśvasādhanam ka.ta.3280.

{{#arraymap:rta mchog

|; |@@@ | | }}