rtag tu ngu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rtag tu ngu
nā. sadāpraruditaḥ, bodhisattvaḥ — rab 'byor gzhan yang shes rab kyi pha rol tu phyin pa 'di ji ltar byang chub sems dpa' sems dpa' chen po rtag tu ngu gang da ltar de bzhin gshegs pasgra dbyangs mi zad par sgrogs pa'i drung du na tshangs par spyad pa spyod pa des yongs su btsal ba de bzhin du yongs su btsal bar bya'o// subhūte tatheyaṃ prajñāpāramitā paryeṣṭavyā, yathā sadāpraruditena bodhisattvena mahāsattvena paryeṣitā, ya etarhi bhīṣmagarjitanirdhoṣasvarasya tathāgatasya…antike brahmacaryaṃ carati a.sā.422ka/238; su.pra.32kha/63.

{{#arraymap:rtag tu ngu

|; |@@@ | | }}