rten med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rten med pa
*vi. apratiśaraṇaḥ — mgon med pa sdug bsngal ba bkren pa rten med pa rnams la mgon yod par byed pa dang anāthānāṃ ca duḥkhitānāṃ kṝpaṇānāmapratiśaraṇānāṃ sanāthakriyayā bo.bhū.150kha/194; niḥpratisaraṇaḥ — zhing ni rnam pa lnga ste/ slong ba dang sdug bsngal ba dang rten med pa dang nyes par spyad pa spyod pa dang yon tan dang ldan pa'o// kṣetraṃ pañcavidham arthī duḥkhito niḥpratisaraṇo duścaritacārī guṇavāṃśca sū.a.206kha/109; nirāśrayaḥ — rten med pa'i chos tsam bzung bar mi nus pa nyid kyi phyir ro// nirāśrayasya dharmamātrasya grahītumaśakyatvāt ta.pa.268kha/1005; anāśrayaḥ — rten med par skye na ni thams cad la 'gyur ro// anāśrayasya cotpattau sarvatra syāt pra.vṛ.283kha/25; nirādhāraḥ — khyab pa'i phyir sgra ni rten med pa yin no// vibhutvāt…nirādhāraḥ śabdaḥ ta.pa.140ka/732; nirālambaḥ — rton (rten ) med yid la re ba yis/ /ngal gso thob par ma gyur to// nāsādayati viśrāntiṃ nirālambo manorathaḥ a.ka.22kha/52.32; nirāspadaḥ— de phyir rtag la gsal ba ni/ /thams cad du yang rten med yin// tasmānnityeṣvabhivyaktiḥ sarvathāpi nirāspadā ta.sa.91kha/828;

{{#arraymap:rten med pa

|; |@@@ | | }}