rtog pa dang bcas pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rtog pa dang bcas pa
= rtog bcas
  • vi.
  1. savikalpaḥ — rtog bcas rtog pa med pa'i yid/ /cig car du ni 'jug phyir ram/ /'jug pa myur phyir blun po dag /de dag la ni gcig tu zhen// manaso yugapadvṛtteḥ savikalpāvikalpayoḥ vimūḍho laghuvṛttervā tayoraikyaṃ vyavasyati pra.vā.2.133; rtog can gyi zhes bya ba ni rtog pa dang bcas pa zhes bya ba'i tha tshig go/ (?) kalpaka iti vikalpake, savikalpa iti yāvat ta.pa.337kha/391; savikalpakaḥ — de lta bas na gang zhig khyad par dang 'brel pa 'dzin pa de ni rtog pa dang bcas pa zhes bya'o// tasmād yadviśeṣaṇasambandhagrahaṇam, tat savikalpakamiti ta.pa.10ka/465; shing ngo zhes bya sogs blo bzhin/ /rtog dang bcas pa'i rnam shes 'gyur// savikalpakavijñānaṃ bhaved vṛkṣādibodhavat ta.sa.47ka/464; de la mngon sum gyis rang gi ngo bo log par rtogs pa ni rtog pa dang bcas pa'am mig la sogs pa shes pa med pa'i rang bzhin gyi mngon sum ni tshad ma'o zhes bya ba ste tatra savikalpakamajñānasvabhāvaṃ vā cakṣurādikaṃ pratyakṣaṃ pramāṇamiti pratyakṣasvarūpavipratipattiḥ ta.pa.1ka/449; savikalpikā — ci ste rtog pa dang bcas pa'am/ 'on te rtog pa med pa yin kiṃ sā savikalpikā āhosvidavikalpikā ta.pa.98kha/647; savitarkaḥ — rtog pa dang bcas shing dpyod pa dang bcas pa savitarkaḥ savicāraḥ sū.a.191ka/89; vikalpākrāntaḥ — rnal 'byor dbang phyug gi yid ni/ /de ni rtog bral ma 'khrul yin/ /de 'dzin na ni rtog bcas dang/ /'khrul pa dang bcas thal bar 'gyur// avikalpamavibhrāntaṃ tadyogīśvaramānasam vikalpavibhramākrāntaṃ tadgrahe ca prasajyate ta.sa.132kha/1128;

{{#arraymap:rtog pa dang bcas pa

|; |@@@ | | }}