rtogs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rtogs pa
*saṃ.
  1. = shes pa'am rig pa adhigamaḥ — gzhal bya rtogs pa ni tshad ma la rag las pa yin la pramāṇādhīno hi prameyādhigamaḥ pra.a.2ka/3; phyi rol gyi don gyi gzhal bya la yul rtogs pa ni tshad ma'i 'bras bu yin la bāhye'rthe prameye viṣayādhigamaḥ pramāṇaphalam ta.pa.20ka/487; avagamaḥ — rtogs brten nas/ /de nyams pa ni mi 'grub taddhānirasiddhā'vagamaṃ prati ta.sa.101kha/894; rtogs pa las zhes bya ba ni 'brel ba rtogs pa la'o// avagamaṃ pratīti sambandhāvabodhaṃ prati ta.pa.212ka /894; anugamaḥ — de bzhin du rtogs pa'i phyir ro zhes bya ba ni ji ltar chos shes pas sdug bsngal la sogs pa'i bden pa la sdug bsngal la sogs pa'i rnam par rtogs shing yongs su shes pa kho na bzhin du tathaivānugamāditi yathaiva dharmajñānenānugataṃ parijñātaṃ duḥkhādisatyaṃ …tathaiva abhi.sphu.175kha/924; upagamaḥ — sems can rnams la sems mnyam pa nyid ni bdag dang gzhan mnyam pa nyid du rtogs pa'i phyir ro// sattveṣu samacittatā ātmaparasamatopagamāt sū.a.140kha/17; gatiḥ — mngon sum ni mngon du rtogs pa'o// sākṣād gatirhi pratyakṣam pra.a.21kha/25; adhigatiḥ — yul rtogs pa viṣayādhigatiḥ ta.sa.49kha/487; avagatiḥ — yul rtogs pa viṣayāvagatiḥ ta.pa.20kha/488; bodhaḥ — de yi 'og tu ji lta bar/ /rtogs pa'i rjes su 'jug pa ste// yathābodhānuvṛttiśca tadūrdhvam sū.a.228kha/139; avabodhaḥ — de ni yang dag pa ji lta ba bzhin du rtogs pa'i phyir gzhi rtogs pa yin no// sa hi yathābhūtāvabodhād vastvavabodhaḥ sū.a.211kha/115; rtogs pa rnam pa gsum gyi dbang du byas pa'i phyir te/ smras pa'i don rtogs pa dang dngos po'i mtha' rtogs pa dang yang dag pa ji lta ba bzhin du rtogs pa'o// trividhamavabodhamadhikṛtya bhāṣitārthāvabodhaṃ vastuparyeṣaṇatāvabodhaṃ yathābhūtāvabodhaṃ ca śrā.bhū.135ka/370; vibodhaḥ — don rtogs pas arthavibodhataḥ sū.a.142ka/19; saṃbodhaḥ— nor ba rang gi sems rtogs na/ /'jug pa med cing ldog pa med// bhrāntiḥ svacittasaṃbodhānna pravartate na nivartate la.a.168ka/123; pratibodhaḥ — de dag tshad ni med phyir dang/ /tshegs chen yun ring rtogs pa'i phyir// tadaprāmāṇyataḥ kṛcchrāccireṇa pratibodhataḥ abhi.a.4.9; chos la bdag med pa rtogs pa'i phyir dharmanairātmyapratibodhāt sū.a.140ka/17; anubodhaḥ — de phyir 'gro ba rtogs pas nga sangs rgyas// tenāsmi buddho jagato'nubodhāt sa.pu.20kha/32; pratipattiḥ — rang gi don rtogs pa gang yin pa de 'di nyid nges pa rnams kyi nges pa yin no// iyameva hi niścayānāṃ svārthapratipattiryattanniścayanaṃ nāma ta.pa.163ka/46; 'bad pa thams cad ni chos can rtogs par bya ba'i don du yin na dharmipratipattyartho hi sarvaḥ prayāsaḥ ta.pa.41kha/531; pratītiḥ — sgra las mjug thogs su don rtogs par 'gyur ba śabdādanantaramarthapratītirbhavati ta.pa.206ka/880; pratyayaḥ— nga sad do snyam du rtog (rtogs ) pa ni rmi lam du yang skye bas prabuddho'hamiti pratyayaḥ svapne'pi bhavati pra.a.63kha/72; don rtogs pa ste don shes pas/ thob pa ste grub pa ni don rtogs thob pa'o// arthapratyayāt arthapratīteḥ, āpannaṃ siddham arthapratyayāpannam ta.pa.160ka/773; jñānam — 'jig rten pa'i rtogs pa laukikajñānam ra.vi.78kha/9; vittiḥ — gal te don rtogs bya ba byed/ /shes pa nyid du mi rtogs pas// vyāpṛtaṃ hyarthavittau ca nātmānaṃ jñānamṛcchati ta.sa.73kha/685; buddhiḥ — 'jig rten rjes 'brang med par ni/ /rig byed las rtogs med phyir min// na lokānanusāreṇa vedād buddherasambhavāt pra.a.8ka/10; pratipat — rnam pa las gzhan rtogs med pa// prakārāt pratipatparā na pra.a.155kha/169; samvit — bde sogs rtogs pa'i rang bzhin ni/ /srog chags rnams la skye bar 'gyur// prabodharūpā jāyante prāṇināṃ sukhasaṃvidaḥ pra.a.68ka/76; vyutpattiḥ — dngos su ni brjod par bya ba'i rang gi ngo bo rtogs pa nyid de'i dgos pa'o// paramārthatastu abhidheyasvarūpavyutpattireva tatprayojanam bo.pa.43kha/2; anvayaḥ — nus pa yang ni rtogs par dka'// sāmarthyañca duranvayaḥ pra.a.43ka/49; prativedhaḥ — rtogs par dka' ba duṣprativedhaḥ rā.pa.250kha/152; khyātiḥ — sgra rnams ni ngo bo nyid kyi don dang ldan pa ma yin gyi brda las yin te/ de las don rtogs pa'i phyir lus kyi brda la sogs pa lta bu'o// na hi śabdāḥ prakṛtyā'rthavantaḥ, samayāttato'rthakhyāteḥ kāyasaṃjñādivat pra.vṛ. 325ka/75; bodhanam — sangs rgyas pa sogs ngag gi ni/ /rig byed nye rig byed yan lag /nying lag sogs don rtogs snang min/ /de la kun mkhyen ji ltar yod// na ca vedopavedāṅgapratyaṅgādyarthabodhanam buddhāderdṛśyate vākyaṃ sa sarvajñaḥ kathaṃ mudhā ta.sa.114kha/994; avabodhanam — thams cad mkhyen pa shes par byed pa las rtag pa'i lung gi don rtogs pa mchog nyid du 'dod do// nityasyāgamasya sarvajñajñāpanāt sakāśād varaṃ dharmāvabodhanameveṣṭam ta.pa.272kha/1013; vedanam — lhag par zhen kyang logs shig tu/ /'dra bar rtogs pa yod ma yin// na khalvadhyavasāye'pi pṛthak sādṛśyavedanam pra.a.156ka/170; abhigamanam — mngon du ba'i phyir dang yang dang yang gi phyir dang zil gyis gnon pa'i phyir dang rtogs pa'i phyir chos mngon pa yin par rig par bya ste abhimukhatvādabhīkṣṇatvādabhibhavanādabhigamanāccābhidharmo veditavyaḥ sū.a.164kha/56; pratyāyanam — don rtogs pa arthapratyāyanam ta.sa.59kha/570; sgra sbyar ba ni phyi'i 'bras bu (dngos po ) rtogs pa'i don du yin no// bāhyavastupratyāyanāya ca śabdaḥ prayujyate nyā.ṭī.71kha/187; pratipādanam — sgom pa nges par sbyar ba khyad par can yin pa'i phyir yang de ltar rtogs pa ni nges par 'jug pa yin no// niyogaviśiṣṭatvācca bhāvanāyāstathā pratipādane niyamena pravarttate pra.a.15ka/17; avadhāraṇam — thams cad la thams cad cig car don rtogs par thal bar 'gyur ro// sarveṣāṃ yugapat sarvathā cārthāvadhāraṇaprasaṅgaḥ ta.pa.197ka/860; avagāhanam — 'dis bdag nyid kyis gsung rab kyi don rtogs par yang zur gyis bstan pa yin te pravacanārthāvagāhanamapi ca avakratayā anena ātmano darśitam bo.pa.43kha/3; paryālocanam — dngos pos ma lus pa'i rang bzhin rtogs par nus pa la nikhilapadārthasvabhāvaparyālocanasamarthasya pra.a.135ka/144; vibhāvanam — de'i phyir sgom pa ni byed pa po'i rang bzhin ma yin te/ de las tha dad par rtogs pa med pa'i phyir ro// tato na bhāvanā karttṛvyāpārarūpā tadvyatirekeṇāvibhāvanāt pra.a.17kha/20; upalakṣaṇam — de gnyis ni rang gi sa pa dang sa gong ma pa'i sems kyis rtogs kyi svabhūmyuparibhūmikena ca tayościttenopalakṣaṇam abhi.bhā.11kha/902
  2. pā. adhigamaḥ, saddharmabhedaḥ — ston pa'i dam chos rnam gnyis te/ /lung dang rtogs pa'i bdag nyid do// saddharmo dvividhaḥ śāsturāgamādhigamātmakaḥ abhi.ko.8.39; de la lung ni mdo sde dang 'dul ba dang chos mngon pa rnams so// rtogs pa ni byang chub kyi phyogs dang mthun pa rnams te tatrāgamaḥ sūtravinayābhidharmāḥ, adhigamo bodhipakṣyāḥ abhi.bhā. 81kha/1186; rtogs pa'i chos adhigamadharmāḥ ra.vi. 84ka/18
  3. = mngon par rtogs pa samayaḥ, abhisamayaḥ — sbyor dang dkon mchog gsum po dang/ /thabs bcas thub pa'i rtogs pa dang// prayoge triṣu ratneṣu sopāye samaye muneḥ abhi.a.5.41
  4. = byang chub bodhiḥ — rtogs bya rtogs pa de yi ni/ /yan lag rtogs par byed phyir te// bodhyaṃ bodhistadaṅgāni bodhaneti ra.vi. 87kha/25; avabodhiḥ — bden pa dang ni zhing rtogs pa/ /rkyen rnams kyis ni 'phangs pa yin// satyaṃ kṣetrāvabodhiśca pratyayaprerito bhavet la.a.171ka/128
  5. = rab tu rtogs pa prativedhaḥ — rtogs pa ni sa dang po la 'jug pa'o// prativedhaḥ prathamabhūmipraveśaḥ sū.a. 229kha/140; rtogs pa sbyor ba pa prativedhaprāyogikaḥ sū.a.167kha/59; prativedhanā — gang zhig gang du rtogs par byed cing yon tan gyi khyad par skyed par byed pa zhes bya ba'i tha tshig ste/ de ni rtogs pa'i skal ba can no// yaḥ pareṇa pratividhyati, guṇaviśeṣamutpādayatītyarthaḥ, sa prativedhanābhavyaḥ abhi.sphu.220ka/999
  6. = nges pa avasāyaḥ — khyad par cha shas rnam spangs pa/ /mngon sum gyis ni bzung ba 'am/ /khyad par gang la rtogs pa yi/ /rkyen yod de ni rtogs par 'gyur// pratyakṣeṇa gṛhīte'pi viśeṣe'śavivarjite yadviśeṣāvasāye'sti pratyayaḥ sa pratīyate pra.vṛ.278kha/20; adhyavasāyaḥ — tha dad pa rtogs pa mi srid pa'i phyir ro// vivekādhyavasāyasyāsambhavāt pra.a.146kha/156
  7. = nges par rtogs pa nirvedhaḥ — rtogs par 'gro ba nirvedhagāminī su.pa.25kha/5
  8. = sad pa prabodhaḥ — gang ci ltar goms pa dang de de lta bur 'gyur ba nyid rtogs par mthong ba yin no// yaśca yathābhyāsavāṃstasya tathābhūta eva prabodho nānyatra pra.a.68ka/76
  9. nā. rāghavaḥ, nāgarājā ma.vyu.3269;
  • bhū.kā.kṛ.
  1. avagatam — ci ste tshad ma gzhan kho na las rtogs na/ 'o na de nyid ci'i phyir sgrub par byed par mi brjod athānyata eva pramāṇāntarāt tadavagatam, tadeva tarhi kiṃ na sādhanamuktam ta.pa.103kha/657; thos pa ni sgra las byung ba'i tshad mas rtogs pa'o// śrutaḥ śābdapramāṇāvagataḥ ta.pa.53kha/558; adhigatam — mthong ba ni sgra las byung ba las ma gtogs pa'i tshad ma lngas rtogs pa'o// dṛṣṭaḥ śābdavyatiriktapramāṇapañcakādhigataḥ ta.pa.53kha/558; śrā.bhū.102ka/260; samadhigatam — de rnams kyang chos nyid rtogs par bde bar gshegs pa nyid du nges pa yin te te'pi hi samadhigatadharmatayā sugatatvaniyatāḥ bo.pa.43ka/2; anugatam — ji ltar chos shes pas sdug bsngal la sogs pa'i bden pa la sdug bsngal la sogs pa'i rnam par rtogs shing yongs su shes pa yathaiva dharmajñānenānugataṃ parijñātaṃ duḥkhādisatyam abhi.sphu.175ka/924; upagatam — rdul phran skyed pa por 'dod pa/ /yod pa chos su rtogs min te/ saddharmopagataṃ na cedaṇūtpādakamiṣyate ta.sa.21kha/233; viditam shes pa la ni snang gyur pas/ /don rtogs zhes ni brjod pa yin// jñāne nirbhāsasambhūtāvartho vidita ucyate ta.sa.91ka/821; jñātam — rtogs pa'i don rnams jñātānarthān ta.sa.116kha/1008; vijñātam — rtogs pa'i don la rtogs byed phyir/ /gal te 'di ni…/tshad ma yin (min ) na vijñātārthādhigantṛtvānna pramāṇamidaṃ yadi ta.sa.53kha/519; pratītam — de yang rang nyid rtogs pas rjes su dpag pa'i rgyu mtshan du yin pa'am tacca svayaṃ vā pratītamanumānasya nimittaṃ bhavati nyā.ṭī.61kha/151; avabuddham — mngon sum gyis ni rtogs pa dang// pratyakṣeṇāvabuddhe ta.sa.56kha/545; prativibuddham — rtogs pa'i yul med pa las prativibuddhaviṣayābhāvāt la.a.89kha/36; pratividdham — brid pa de yang des sngar ma rtogs te/ phyis rtogs par 'gyur na yang na cānena sā vañcanā pūrvaṃ pratividdhā bhavati paścācca pratividhyati bo.bhū.68ka/87; budhitam — buddhaṃ budhitaṃ manitaṃ viditaṃ pratipannamavasitāvagate a.ko.3.1. 106; avadhṛtam — don de brtan pa nyid du rtogs pa sthiratayā'sāvavadhṛto'rthaḥ pra.a.23kha/27; uditam — gzhan gyi rkyen gyis rtogs min aparapratyayoditam ra.vi.77kha/7; pratipannam — 'bad pa thams cad ni chos can rtogs par bya ba'i don du yin na/ de rtogs nas de phyogs kyi chos la sogs pa nges pa'i 'bad pas ci zhig bya dharmipratipattyartho hi sarvaḥ prayāsaḥ sa cet pratipannaḥ, kimidānīṃ pakṣadharmatvādinirūpaṇaprayāsena ta.pa.41kha/531; pra.a.10.3/20; vyutpannam ma.vyu.7495; pratipāditam — yul 'di nyid du rtogs so zhes yul la 'khrul par yang mi 'gyur ro// deśabhrāntiśca na syādetaddeśa eva pratipādita iti pra.a.178kha/193; parikalitam — skyon yon mi rtogs pa'i phyugs dang byis pa la sogs la bālapaśvādīnāṃ cāparikalitaguṇadoṣāṇām pra.a.145kha/155; vibodhitam — che rgyas yang dag rdzogs byang chub/ /de ni nam yang ma rtogs so// na tu sā samyaksaṃbodhirvibodhitā mahodayā a.ka.161ka/17.51
  2. matam — mig rna yid kyi rnam shes dang/ /gsum gyis nyams su myong gang des/ /mthong thos rnam par shes pa dang/ /rtogs pa yin te go rims bshad// cakṣuḥśrotramanaścittairanubhūtaṃ tribhiśca yat tad dṛṣṭaśrutavijñātaṃ mataṃ coktaṃ yathākramam abhi.ko.4.75; bdag nyid kyis bsams pa gang yin pa de ni rtogs pa'o// mataṃ yat svayaṃ cintitam abhi.bhā.206ka/691;
  • vi.
  1. = rtogs pa po pratipattā — dbang po tha dad pa dang rtogs pa tha dad pas gzung bar bya ba yin yang bhinnendriyabhinnapratipattṛgrāhyatve'pi pra.a.118ka/126; adhigantā — sogs pa smos pas rgyu dang 'bras bu'i dngos po rtogs pa'i tshad ma dang ādigrahaṇāddhetuphalādhigantṛ pramāṇam ta.pa.246kha/207; boddhā — dper na da ltar ba'i rtogs pa bzhin no// yathedānīntano boddhā ta.pa.204kha/125; avabodhakaḥ — don rtogs pa arthāvabodhakaḥ ta.pa.255ka/226; avabodhinī — de bzhin du 'di la yang de yod na yod pa nyid ni sgra rnams kyi nus pa yod pa tsam rtogs pa yin gyi evamihāpi dhvanīnāṃ śaktisadbhāvamātrāvabodhinī bhavet tadbhāvabhāvitā ta.pa.147ka/746; īkṣikā — khyed kyis 'di cher zhib tu rtogs pa yin te mahatīyaṃ bhavataḥ sūkṣmekṣikā pra.a.38ka/43
  2. = mkhas pa vicakṣaṇaḥ ma.vyu.2894; nipuṇaḥ ma.vyu.2906; buddhaḥ ma.vyu.2900;

{{#arraymap:rtogs pa

|; |@@@ | | }}