rtogs pa yin

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rtogs pa yin
kri.
  1. (varta.) pratītaṃ bhavati — mngon sum gyi shes pa don rtogs pa'i ngo bo ni 'dra ba'i dbang gis 'grub pa yin te/ rtogs pa yin no zhes bya ba'i tha tshig go/ arthasya pratītirūpaṃ pratyakṣaṃ vijñānaṃ sārūpyavaśāt siddhyati pratītaṃ bhavatītyarthaḥ nyā.ṭī.46ka/82; avabudhyate — 'brel pa sngon du 'gro ba can gyis don rtogs pa yin la sambandhapurassaramevārthamavabudhyante ta.pa.154kha/761; avagamyate — ji ltar bum sogs rnyings pa 'am/ /mtshon sogs kyis ni bcag pa yis/ /'jig par 'gyur ba rtogs pa yin/ /de bzhin sgra la rgyu yod min// yathā śastrādibhiśchedājjarayā vā ghaṭādayaḥ naṅkṣyantītyavagamyante naivaṃ śabde'sti kāraṇam ta.sa.78ka/727; pratīyate — de bas na med pa'i dngos po mthun pa'i phyogs med pa'i ngo bor rtogs pa yin la (?) tato'bhāvaḥ sākṣāt sapakṣābhāvarūpaḥ pratīyate nyā.ṭī.49kha/100; sampratīyate — ga sogs yi ge gang gis ni/ /de la ngo shes gsal bar yod/ /myur ba la sogs dbye bas kyang/…/rdzogs par 'gyur ba rtogs pa yin (min) // gādivarṇo yatastatra pratyabhijñā parisphuṭā na hi drutādibhede'pi niṣpannā sampratīyate ta.sa.78ka/727
  2. (vidhau) avabodhinī bhavet — de yod na yod pa nyid ni sgra rnams kyi nus pa yod pa tsam rtogs pa yin gyi/ skyed par byed pa'i nus pa rtogs par byed pa ni ma yin no// dhvanīnāṃ śaktisadbhāvamātrāvabodhinī bhavet tadbhāvabhāvitā, na tūtpādakaśaktyavabodhinī ta.pa.147ka/746.

{{#arraymap:rtogs pa yin

|; |@@@ | | }}