rtogs par 'gyur

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rtogs par 'gyur
= rtogs 'gyur
  • kri.
  1. (varta.) avagacchati — skyes bus byas nyid rig byed la/ /rjes su dpag pas kyang rtogs 'gyur// vedānāṃ pauruṣeyatvamanumā'pyavagacchati ta.sa.88ka/804; adhigacchati— bdag med pa yang rtogs par 'gyur// nairātmyaṃ cādhigacchati la.a.116ka/62; pratyavagacchati — skyes bus mig phye ba nyid ni/ /rtogs par 'gyur ba nyid yin zhing// cakṣurunmīlayanneva naraḥ pratyavagacchati pra.a.58kha/66; vetti — chos rnams snang ba thams cad du/ /yongs su chad pa med rtogs 'gyur// aparicchinnamābhāsaṃ dharmāṇāṃ vetti sarvataḥ sū.a.191kha/90; pratītirbhavati — sgra las mjug thogs su don rtogs par 'gyur ba śabdādanantaramarthapratītirbhavati ta.pa.206ka/880; avagatirbhavati — de'i tshe 'jig rten na ji ltar bsod nams dang bsod nams ma yin pa rtogs par 'gyur tadā loke kathaṃ puṇyāpuṇyāvagatirbhavati ta.pa.261kha/993; pratyayo bhavati — ji ltar ga las don rtogs par 'gyur ba de nyid rang bzhin gyis don rtogs par byed do// yāvatā yato'rthapratyayo bhavati sa eva svabhāvato'rthasya bodhakaḥ ta.pa.150kha/754; avabuddho bhavati — gal te ji ltar gnas pa 'dzin pa de lta na de nyid rtogs par 'gyur gyi evaṃ hi sa evāvabuddho bhavati, yadi yathāsthito gṛhyeta ta.pa.191ka/845; pratipādito bhavati — rtag pa de ji ltar 'brel pa shes pa 'dis rtogs par 'gyur zhe na nityastu sa kathamanena jñātasambandhena pratipādito bhavati ta.pa.150kha/753; pratīyate — de don nyid ni rtogs par 'gyur// artho'yaṃ pratīyate pra.vā.4.191; 'di dag legs par sgrub byed pa/ /rtag tu rig byed kyis rtogs 'gyur// śreyaḥsādhanatā hyeṣāṃ nityaṃ vedāt pratīyate ta.pa.131ka/713; sampratīyate — lan 'gar dmigs par ma grub na/ /don dang ldan par rtogs mi 'gyur// dvistrirvā'nupalabdho hi nārthavān sampratīyate ta.sa.81kha/755; ta.sa.47kha/469; saṃjānīte — ji ltar na nor bu 'dzin pa'i phyag rgya rtogs par 'gyur kathaṃ maṇidharāṃ mudrāṃ saṃjānīte ? kā.vyū.233kha/296; budhyate — mi rtogs par mi 'gyur gyi/ 'on kyang rtogs pa kho na ste na hi na budhyate, api tu budhyata eva ta.pa.140kha/733; avabudhyate — don gyis go bas rtogs 'gyur te// arthāpattyā'vabudhyante ta.sa.96kha/861; bcom ldan 'das ji ltar nabdud kyi las thams cad kyang rtogs par 'gyur lags kathaṃ bhagavan…sarvamārakarmāṇi cāvabudhyate su.pa.20kha/1; pratipadyate — de'i bdag nyid dang de las byung ba'i 'brel pa'i rtags gang kho na las 'jig rten don rtogs par 'gyur ba de nyid kho bo cag gis rtags su brjod de yata eva liṅgāt tādātmyatadutpattipratibaddhāllokārthaṃ pratipadyate, tadevoktaṃ liṅgamasmābhiḥ ta.pa.40ka/528; prapadyate — dbang po las 'das don 'brel pa'i/ /nus pa su zhig gis rtogs 'gyur// atīndriyārthasambandhāṃ ko vā śaktiṃ prapadyate ta.sa.101ka/891; lakṣyate — blo bdag rnam par dbyer med kyang/ /mthong ba phyin ci log rnams kyis/ /gzung dang 'dzin pa myong ba dag /tha dad ldan bzhin rtogs par 'gyur// avibhāgo'pi buddhyātmaviparyāsitadarśanaiḥ grāhyagrāhakasaṃvittibhedavāniva lakṣyate pra.vā.2.354; pramīyate — rnam pa de lta'i skyes bu 'di/ /ngo shes pa ni yod pa'i phyir/ /rtogs par 'gyur te pumānevaṃvidhaścāyaṃ pratyabhijñānabhāvataḥ pramīyate ta.sa.10ka/123; vivicyate — gnyis pa de ni gsum pa yi/ /shes pa yis ni rtogs par 'gyur// dvitīyasya tṛtīyena jñānena hi vivicyate pra.vā.2.381; gamyate — de ma thag tu gzugs mthong ba/ /nyid du rtogs par 'gyur ba yin// rūpadarśanamutpannaṃ ganyate tadanantaram pra.a.58kha/66; avagamyate — de ni mnyan pas brjod pa na/ /don gyi cha gang rtogs par 'gyur// tasyābhidhāne śrutibhirarthe koṃ'śo'vagamyate pra.vā.2.166; ta.sa.38ka/395; jñāyate — dngos po'i ngo bo cung zad ni/ /res 'ga' 'ga' zhig gis rtogs 'gyur// vastuni jñāyate kiñcid rūpaṃ kaiścit kadācana ta.sa.61ka/581; pratipādyate — des na gang du'ang log nyid ni/ /gzhan dag gis ni rtogs 'gyur na// ato yatrāpi mithyātvaṃ parebhyaḥ pratipādyate ta.sa.106kha/931; vibhāvyate — de la de ni brjod pas kyang/ /gsal ba nyid du rtogs par ('a) gyur// sa tasyodīraṇenāpi sphuṭa eva vibhāvyate a.ka.236ka/27.13; pratyāyati — ji ltar gcig mthong bas gzhan med do zhes bya bar rtogs par 'gyur kathamekaṃ darśanamanyābhāvaṃ pratyāyayati he.bi.250ka/67
  2. (bhavi.) vijñāsyati — sangs rgyas kyi chos ni zab pa lags pas bu mo 'dis rtogs par mi 'gyur ba gang lags pa'i gnas de mchis so// gambhīrā buddhadharmāḥ sthānametadvidyate yadasau dārikā na vijñāsyati vi.va.139kha/1.29; prapatsyate — tshu rol mthong ba 'ga' zhig kyang/ /rjes su dpag pas rtogs par 'gyur// kecidarvāgdṛśo vāpi prapatsyante'numānataḥ ta.sa.120ka/1040; gamayiṣyati — srog chags thams cad kyi mngon sum log pa de lta na rtogs par 'gyur ro// sarvaprāṇipratyakṣanivṛttistarhi gamayiṣyati vā.ṭī.85ka/42
  3. (vidhau) gamyeta — de tshe nye bar 'jal stobs kyis/ /kun mkhyen yod par rtogs par 'gyur// tadā gamyeta sarvajñasadbhāva upamābalāt ta.sa.117ka/1013; avagamyeta — kun gyis sgra 'dirtogs par 'gyur sarvaiḥ…avagamyeta śabdo'yam ta.sa.95ka/840; pratīyeta — de la gal te sgra legs byas/ /thams cad kyis ni rtogs par 'gyur// tatra sarvaiḥ pratīyeta śabdaḥ saṃskriyate yadi ta.sa.78kha/731; jñāyeta — gnas skabs gcig ni khas len na/ /kun gyis rtogs 'gyur yang na min// ekāvasthābhyupetau ca sarvairjñāyeta vā na vā ta.sa.79ka/734; prapadyeta — de yis brjod 'dod sgra dag gis/ /rtogs par 'gyur te lag bskyod bzhin// sa vivakṣāṃ prapadyeta śabdebhyo hastakampavat ta.sa.94ka/855; prabodhayet — lan cig ste phyogs gcig rna ba legs par byas na sgra thams cad rtogs par 'gyur te 'dzin par 'gyur ro// sakṛdekavāraṃ saṃskṛtaṃ śrotraṃ sarvaśabdān prabodhayet grāhayet ta.pa.140kha/733; avadhārayet — don ni rtogs par 'gyur arthamavadhārayet ta.sa.96kha/859; pratipadyatām — nyan pa po la 'brel byed na/ /smra ba po yis gang rtogs 'gyur// śrotuḥ kartuśca sambandhaṃ vaktā kaṃ pratipadyatām ta.pa.164ka/783; ta.sa.90ka/817;

{{#arraymap:rtogs par 'gyur

|; |@@@ | | }}