rtogs par 'gyur ba yin

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rtogs par 'gyur ba yin
kri. avagacchati — khyad par can gyi yul nyid kyis/ /'brel pa rtogs par 'gyur ba yin// viśiṣṭaviṣayatvena sambandhamavagacchati ta.sa.57kha/553; pratīyate — phyis don byed shes 'ga' zhig gis/ /de ni rtogs par 'gyur ba yin// uttarārthakriyājñānāt kevalaṃ tat pratīyate ta.sa.108ka/946; pratipadyate — don gyis go bas kun mkhyen ni/ /'di ltar rtogs par 'gyur ba yin// arthāpattyaiva sarvajñamitthaṃ yaḥ pratipadyate ta.sa.117ka/1014; gamyate — de yi tshad ma nyid/ /ji ltar rtogs par 'gyur ba yin// asyāpi ganyate kena pramāṇyam ta.sa.111ka/966; pratipattiḥ syāt — gal te ji ltar gnas snang na/ /de ni rtogs par 'gyur ba yin//tasyaiva pratipattiḥ syād yadīkṣyeta tathāsthitam ta.sa.95kha/844.

{{#arraymap:rtogs par 'gyur ba yin

|; |@@@ | | }}