rtogs par byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rtogs par byed pa
= rtogs byed
  • kri.
  1. (varta.) avagacchati — mngon sum yang ni dngos po de/ /de bzhin nyid du rtogs par byed// pratyakṣamapi tadvastu tathaivetyavagacchati pra.a.106kha/114; āgacchati — de rtogs par byed de tamāgacchanti la.a.152ka/98; adhigacchati — gang gi tshedge sbyong gi 'bras bu rtogs par byed yasminsamaye śrāmaṇyabhāvamadhigacchati śrā.bhū.69ka/176; vetti — de ltar min na don de nyid/ /rtogs par byed pa de 'gal 'dod// anyathā ca tamevārthaṃ vettīti vyāhataṃ vacaḥ ta.sa.90kha/820; īkṣate — de nas seng ge rnam bsgyings pa'i/ /ting nge 'dzin la snyoms 'jug nas/ /rten cing 'brel 'byung lugs mthun dang/ /lugs mi mthun la rtog (rtogs ) par byed// sa samādhiṃ samāpadya tataḥ siṃhavijṛmbhitam anulomaṃ vilomañca pratītyotpādamīkṣate abhi.a.5.23; pratīyate — ci ltar dngos po'i dbye ba ni/ /mngon sum gyis ni rtogs byed pa// yathā ca vastuno bhedaḥ pratyakṣeṇa pratīyate pra.a.4kha/6; sampratīyate — tshad ma med pas dngos po rnams/ /dngos po med par rtogs par byed// pramābhāvācca vastūnāmabhāvaḥ sampratīyate ta.sa.60kha/574; pratiyati — da ltar ba rnams kyis ci lkog tu gyur pa'i ston pa po sangs rgyas la sogs pa'i don tshig rnams kyi don bsam pa ji lta ba bzhin du rtogs par byed dam kimidānīntanāḥ parokṣadeśikānāṃ buddhādivacanānāmarthaṃ yathābhiprāyaṃ pratiyanti ta.pa.210kha/891; pratividhyati — snyam du rtogs par byed de evañca punaḥ pratividhyati bo.bhū.70ka/90; pratipadyate — de lta na yang tshad ma ma yin pa gzhan gyis khas blangs pa de ci'i phyir gzhan rtogs par byed de tathā'pi tenāpramāṇena parābhyupagatena kimiti paraḥ pratipadyate ta.pa.40ka/528; saṃpratipadyate — gang gis dran pa'i rjes 'brangs pa/ /nyid kyis de ni rtogs byed pa// smaraṇānugamenaiva yena sampratipadyate pra.a.76ka/83; gamayati — de ni don byed pa'i bdag nyid yin pa'i phyir don byed pa rtogs par byed de tadarthakriyātmatvādarthakriyāṃ gamayati pra.a.23kha/27; pratyāyayati — don de la brda'i dbang gis rtogs par byed kyi tamarthaṃ saṅketavaśāt pratyāyayati ta.pa.232kha/180; pratipādayati — sgra rnams phyi rol gyi don rtogs par byed pa ma yin te na bāhyamarthaṃ śabdāḥ pratipādayanti ta.pa.194kha/853; vyutpādayati — de dag gis ma rtogs pa'i don yang rtogs par byed la avyutpannañcaiṣāmarthaṃ vyutpādayati bo.bhū.188ka/250; pratyāyate — don 'di rtogs par byed yin gyi// arthaḥ pratyāyyate tvatra ta.sa.15kha/175; āvedayate — rig byed ni dbang (dang ) po thos pa na brda mi shes pa la rang nyid rang gi don rtogs par byed pa ma yin no// na hi prathame śruto'samayajñasya svayaṃ svamarthamāvedayate vedaḥ ta.pa.167kha/791; gamyate — 'brel pa bzung ba med par ni/ /sngar med de yang rtogs par byed// apūrvāstāśca gamyante sambandhagrahaṇādṛte ta.sa.58ka/558; avabudhyate — bdag med smra yi phyogs la yang/…/sngar nyid du ni rtogs byed pa// nairātmyavādapakṣe tu pūrvamevāvabudhyate ta.sa.19ka/208; jñāpyate — de la brjod 'dod pa des ni/ /rtogs byed gzhan ni sel ba yin// tasmin vivakṣite tena jñāpyate'nyanivarttanam ta.sa.43ka/434; pratipādyate — 'on te tshad ma ma yin pas ci'i phyir gzhan rtogs par byed de nanu vā (vā')pramāṇena kimiti paraḥ pratipādyate ta.pa.40kha/529
  2. (bhavi.) āvedayiṣyate — rig byed rang nyid skyes bu'i bya ba la ma ltos par skyes bu 'di la rang gi don rtogs par byed pa veda eva svayaṃ puruṣavyāpāramanapekṣyāsmai puruṣāya svamarthamāvedayiṣyate ta.pa.167kha/791
  3. (vidhau) bodhayet — gal te dbang po phyi rol du song ba na nyi ma rtogs par byed na yadi bahirnirgatamindriyamādityaṃ bodhayet ta.pa.148kha/749;
  • saṃ.
  1. avabodhaḥ — shes bya rtogs par byed pa blo yin zer// jñeyāvabodhaṃ ca vadanti budghim jā.mā.174kha/201; pratipattiḥ — gzhan yang nus pa rtogs par byed pa'i thabs yod na shes pa nyid du 'gyur na kiñca, sati hi pratipattyupāye śakterjñātatvaṃ syāt ta.pa.197kha/861; prativedhaḥ — don sems pa dang rtogs par byed nus pa dang arthacintanāprativedhasamarthasya bo.bhū.93kha/119; bodhanam — rnam par grol bar byed/ thos pas ni sems la bag chags kyi sgo nas so// bsams pas ni rtogs par byed pa'i sgo nas so// vimocayati śrutena cittavāsanataḥ cintayā bodhanataḥ sū.a.164kha/55; bodhanā — rtogs bya rtogs pa de yi ni/ /yan lag rtogs par byed phyir te/ /go rims ji bzhin gnas gcig ste/ /dag rgyu gsum ni rkyen yin no// bodhyaṃ bodhistadaṅgāni bodhaneti yathākramam heturekaṃ padaṃ trīṇi pratyayastadviśuddhaye ra.vi.87kha/25; pratyāyanam — ma mthong ba tsam gyis de dag /rtogs par byed par 'gyur ba min// na cādarśanamātreṇa tābhyāṃ pratyāyanaṃ bhavet ta.sa.35ka/368; pratipattikaraṇam — 'jug par byed pas ni tshad ma ma yin gyi 'on kyang rtogs par byed pa'i phyir te na pravarttanāt pramāṇam, api tu pratipattikaraṇāt pra.a.19kha/22; pratipādanam — rnam par shes pa'i chos ni rang bzhin rtogs par byed pa yin la svarūpapratipādanaṃ vijñānasya dharmaḥ pra.a.133kha/143; de snyed pa'i dus ni tha dad pa'i rang gi don rtogs par byed pa'i dus so// tāvat kālaṃ niṣkṛṣṭasvārthapratipādanakālam ta.pa.137kha/727;
  1. cūrṇikā (? cūrṇakaḥ, okam) — gtam dang srung la sogs pa dang/ /rkyang pa rtogs byed 'grel pa dang// ākhyāyiketihāsādyairgadyacūrṇikavārtikaiḥ la.a.188ka/159
  2. adhigantṛtvam — rtogs pa'i don la rtogs byed phyir/ /gal te 'di ni dran pa bzhin/ /tshad ma yin (min ) na vijñātārthādhigantṛtvānna pramāṇamidaṃ yadi smārttavat ta.sa.53kha/519.

{{#arraymap:rtogs par byed pa

|; |@@@ | | }}