rtogs par gyur pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rtogs par gyur pa
bhū.kā.kṛ. pratividdham — 'di la byang chub sems dpa' thog ma nyid du lhag pa'i tshul khrims la gnas pa la bsam pa dag pa bcu po gang dag yid la byas shing brten te/ rtogs par gyur pa iha bodhisattvena pūrvamevādhiśīlavihāre te daśa śuddhāśayā manasikṛtā bhavanti juṣṭāḥ pratividdhāḥ bo.bhū.173kha/229; viditam — 'on te yi ge mi snang ba'i/ /gsal ba can sngar rtogs 'gyur ba(gyur pa)/ /gnas pa kho na dran zhe na// atha varṇāstirobhūtavyaktayo viditāḥ purā smaryante'vasthitā eva ta.sa.99kha/881; pratyavekṣitam — de ltar bdag ni glo bur zhes/ /bdag gis rtogs par ma gyur bas// āgantuko'smīti na mayā pratyavekṣitam bo.a.2.39; bdag gis rtogs par ma gyur te da dpyad pa ma yin no// na mayā pratyavekṣitaṃ vicāritam bo.pa.65ka/31.

{{#arraymap:rtogs par gyur pa

|; |@@@ | | }}