rtogs par mi 'gyur

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rtogs par mi 'gyur
= rtogs mi 'gyur kri. na pratipadyate — thabs med na ni 'ga' zhig gis/ /thabs las byung ba rtogs mi 'gyur// na hyupāyād vinā kaścidupeyaṃ pratipadyate ta.sa.108kha/948; na prapadyate — spyi rnams du ma mngon phyogs pa'i/ /yul can lan cig thos pas na/ /rang don brjod nyid dmigs dgar bas (ba'i) / /sgra yis rtogs par mi 'gyur ro// sammukhānekasāmānyaviṣayaśca sakṛcśrutaḥ niṣkṛṣṭaṃ svārthavācitvaṃ gośabdo na prapadyate ta.sa.78ka/726; na budhyate — rnam dbye ma byas pa'i ngo bos/ /dngos po kun ni gang gis rtogs/ /dngos po kun gyi rang mtshan nyid/ /de yis rtogs par mi 'gyur ro// svabhāvenāvibhaktena yaḥ sarvamavabudhyate svalakṣaṇāni bhāvānāṃ sarveṣāṃ na sa budhyate ta.sa.118kha/1021; na gamyate — gang gis gang rung ma tshang na/ /thams cad kyis kun (? sgra ) rtogs mi 'gyur// yenānyataravaikalyāt sarvaiḥ śabdo na gamyate ta.sa.80kha/746; na hi gamyate — dngos po rtogs par mi 'gyur ro// na hi…vastu…gamyate ta.sa.122kha/1067; nādhigamyate — dang po tshad nyid du/ /rtogs par mi 'gyur nādhigamyate mānatādyasya ta.sa.109ka/953; naivāvagamyate — rnam pa gzhan ni rtogs pa yis/ /dngos po rtogs par mi 'gyur te// anyākāreṇa bodhena naiva vastvavagamyate ta.sa.118kha/1021; na parāmṛśyate — nges par rdzogs (rtogs ) par mi 'gyur te// na parāmṛśyate'vaśyam ta.sa.75ka/704
  1. na gamyeta — shes pa skyed rung nyid min ni/ …/nam yang rtogs par mi 'gyur te// jñānotpattāvayogyatve gamyeta na kadācana ta.sa.95ka/840.

{{#arraymap:rtogs par mi 'gyur

|; |@@@ | | }}