rtsa ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rtsa ba
# mūlam i. vṛkṣādeḥ — zhugs shing gang rtsa ba nyams pa/ de las me tog dang 'bras bu rnams mi 'byung ngo// yasya vṛkṣasya mūlaṃ vipannaṃ tasya puṣpaphalāni na bhūyaḥ prarohanti śi.sa.157ka/150; gtsang ba'i rtswa yi rtsa bas ni/ /me sgron tshad dang ldan byas nas// śucinā tṛṇamūlena kuryādulkāṃ pramāṇataḥ ma.mū.170ka/91; e ren da rtsa nas tshig thal/…/po son cha yi rtsa ba dang// eraṇḍamūlaṃ yavakṣāraṃ…madanodbhavamūlaṃ ca ma.mū.277ka/435; pādaḥ— rtsa bas 'thung ba pādapaḥ ta.pa.68kha/589 ii. kandaḥ — 'bras bu rtsa bas sa bdag gis/ /mgron byas ngal bsos de la ni// sa viśrāntaḥ kṛtātithyaḥ phalamūlairmahībhujā a.ka.179kha/79.46; rtsa ba 'bras bu sna tshogs gsol bar mdzod cig bhujyatāṃ hi vividhaṃ mūlaṃ phalaṃ ca vi. va.215kha/1.92; kandaḥ, o dam — spos ngad ldang gi ngos las blangs shing snying po thob gyur pa/ /gur gum gsar pa'i rtsa ba'i tshogs kyis rab tu khyab par byas// tāṃ gandhamādanataṭoddhṛtalabdhasārairvyāptāṃ cakāra navakuṅkumakandavṛndaiḥ a.ka.154kha/70.8; 'dir pad+ma rnams kyi rtsa ba dang sdong bu ni a yig las byung ba'o// atra kamalānāṃ kandaṃ nālaṃ ca akāreṇodbhūtam vi.pra.46kha/4. 49 iii. ākaragranthādyarthe — 'di man chad du ni rtsa ba'i gzhung nyid kyi don bshad par blta'o// ataḥ paraṃ mūlagranthasyaivārthanirdeśo draṣṭavyaḥ abhi.sa.bhā.14ka/18; de lta na de srid du zhes bya ba ni rtsa ba'i skabs kyi mjug bsdu ba yin no// mūlaprakaraṇamapi nigamayati—evaṃ tāvadityādinā vā.ṭī.81kha/37; rtsa ba'i grub pa'i mtha' las gsungs so// mūlasiddhānte uktāḥ vi.pra.200ka/1.75; rtsa ba'i de kho na mūlatattvam ma.bhā.10kha/83; rtsa ba'i rnam pa gsum ste/ chung ngu dang 'bring dang chen po'o// mṛdumadhyādhimātrā hi trayo mūlaprakārāḥ abhi.bhā.19kha/938; rtsa ba'i zhal mūlamukham he.ta.23kha/78 iv. = dang po ādiḥ — de la dang po ni sdug bsngal gyi dang po'i rgyu yin pa'i phyir rtsa ba'i rgyu yin no// tatra prathamo duḥkhasyādikāraṇatvānmūlahetuḥ abhi.sphu.254ka/1061; rmongs pa'i rtsa 'dir bdag blo med// asmin mohamūle na me matiḥ a. ka.247kha/29.5; yang srid pa'am las kyi srid pa'i rtsa ba ni phra rgyas rnams yin punarbhavasya karmabhavasya vā mūlam anuśayāḥ abhi.sphu.88ka/760 v. = rgyu hetuḥ — 'dun pa'i rtsa ba can zhes bya ba ni 'dun pa'i rgyu can zhes bya ba'i tha tshig go// chandamūlakā iti chandahetukā ityarthaḥ abhi.sphu.253ka/1059; rtsa ba'i sgra ni rgyu'i don yin no// hetvartho hi mūlaśabdaḥ abhi.sphu.253kha/1060 vi. = rten ādhāraḥ—ci'i phyir bcom ldan 'das kyis tshul khrims rtsa ba'i don du gsungs she na/ rtsa ba'i don ni gzhi'i don dang rten gyi don yin te kena kāraṇena bhagavatā śīlaṃ mūlaśabdenoktam pratiṣṭhārtha ādhārārtho mūlārthaḥ śrā.bhū.22ka/53 vii. antikādau — song nas sgo yi rtsa ba la/ /'od chen der ni 'dug par gyur// gatvā dvāramūle'smiṃ sthita eva mahādyutiḥ ma. mū.301kha/469; bud med dang ni skyes pa yis/ /gang gi srin lag rtsa ba la/ /rdo rje rtse dgu par gyur pa/ /mi bskyod pa yi rigs mchog nyid// anāmikāmūle yasya striyo vā puruṣasya vā navaśūkaṃ bhaved vajramakṣobhyakulamuttamam he.ta.29ka/98 viii. mūlarāśiḥ — rtsa ba'i phung po la drug gi chas rnyed pa dbus ma'i phung po la bu lon du 'gyur ro// mūlarāśau ṣaḍbhāgena labdhaṃ madhyame rāśau ṛṇaṃ bhavati vi.pra.175ka/1.28
  1. mūlakaḥ, o kam, kandaviśeṣaḥ — astrī tu mūlakam a.ko.165ka/2.
  2. 157; praśastāni mūlānyasyeti mūlakam a.vi.2.
  3. 157
  4. = tshig rkang pādaḥ, ślokapādaḥ — pa ni rtsa ba bskang ba'o// kakāraḥ pādapūraṇārthaḥ tri.bhā.165ka/80; padam — rkyang pas bshad pa ma yin pa ste/ 'di ltar rtsa ba gnyis pa'am rtsa ba gsum pa'am rtsa ba bzhi pa'am rtsa ba lnga pa 'am rtsa ba drug par rtsa ba bsdebs te bshad pa gang yin pa de ni tshigs su bcad pa'i sde zhes bya'o// yā na gadyena bhāṣitā api tu pādopanibandhena dvipadā vā, tripadā vā, catuṣpadā vā, pañcapadā vā, ṣaṭpadā vā iyamucyate gāthā śrā.bhū.56ka/137
  5. = pad rtsa bisam — bram ze khyod kyi rtsa ba sus khyer ba// bisāni te brāhmaṇa yo hyahārṣīt jā.mā.101kha/116
  6. = 'bras bu'i rtsa ba bandhanam — yongs su smin pa'i dbang gis rtsa ba snyi bar gyur te/'bab chu de'i nang du lhung paripākavaśācchithilabandhanaṃ tasyāṃ nadyāṃ nipapāta jā.mā.158ka/182; vṛntam ma.vyu.6220 (88kha)
  7. daṇḍaḥ, o ḍam, cāmarāderaṅgam — lha'i g.yag rnga'i rdul yab kyi rtsa ba divyāni cāmaradaṇḍāni kā.vyū.213kha/273; nālam — de nas ston pa'i gdan gser gyi/ /pad rtsa nor bu'i rang bzhin la/ /shA ri'i bu yis de bzhin btags// śāsturāsanahemābjanāle maṇimaye tataḥ śāriputreṇa baddhaṃ tat a.ka.2kha/50.14.

{{#arraymap:rtsa ba

|; |@@@ | | }}