rtsa ba can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rtsa ba can
* vi. mūlakaḥ — 'dun pa'i rtsa ba can zhes bya ba ni 'dun pa'i rgyu can zhes bya ba'i tha tshig go// chandamūlakā iti chandahetukā ityarthaḥ abhi.sphu.253ka/1059; 'jig rten 'di na dge sbyong dang bram ze kha cig gi lta ba tha dad par gyur pa gang dag yin pa de dag ni 'jig tshogs la lta ba'i rtsa ba can yin no// yāni vā punarihaikatyānāṃ śramaṇabrāhmaṇānāṃ pṛthagloke dṛṣṭigatāni satkāyadṛṣṭimūlakāni tāni abhi.sphu.312kha/1189; maulikaḥ — rtsa ba ni dang po'i shes pa'o// de gang la yod pa ni rtsa ba can te mūlaṃ prathamaṃ jñānam, tatra bhavaṃ maulikam ta.pa.224kha/918

{{#arraymap:rtsa ba can

|; |@@@ | | }}