rtsa lag

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rtsa lag
# = nye du bāndhavaḥ — rgyal po dbyig gi snying zhes bya/ /sde chen stobs kyang che ba dang/ /blon po rgya che nyid dang ni/ /skye bo rtsa lag rab tu mang// rājā hiraṇyagarbhastu mahāsainyo mahābalaḥ vistīrṇaśca tantraśca prabhūtajanabāndhavaḥ ma.mū.311kha/486; bandhuḥ — las lnga dag gis rgyal sras rnams/ /sems can rtsa lag 'dra ba yin// pañcabhiḥ karmabhiḥ sattvabandhukalpā jinātmajāḥ sū.a.241kha/156; jñātiḥ — sagotrabāndhavajñātibandhusvajanāḥ samāḥ a.ko.172ka/2.6.34; antaraṅgatayā jñāyata iti jñātiḥ jñā avabodhane a.vi.
  1. 6.34
  2. kuṭumbam — cha shas lnga ni bdag nyid dang rtsa lag nye bar longs spyod pa'i don du gzhag par bya'o// pañcāṃśānyātmakuṭumbabhogāya sthāpayitavyāni vi. pra.181ka/3.198
  3. = rigs abhijanaḥ, vaṃśaḥ — santatirgotrajananakulānyabhijanānvayau vaṃśo'nvavāyaḥ santānaḥ a.ko.181ka/2.7.1; abhijanyate'neneti abhijanaḥ a.vi.2.7.1.

{{#arraymap:rtsa lag

|; |@@@ | | }}