rtsed grogs kyi ma ma

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rtsed grogs kyi ma ma
krīḍādhātrī—byang chub sems dpa'i rim gror ma ma sum cu rtsa gnyis bskos par gyur tebrgyad ni rtsed grogs kyi ma ma'o// tatra bodhisattvasyārthe dvātriṃśaddhātryaḥ saṃsthāpitā abhūvan…aṣṭau krīḍādhātryaḥ la.vi.54ka/72; krīḍanikā dhātrī — gzhon nu gzugs can snying po ma ma brgyad po pang na 'tsho ba'i ma ma gnyis dangrtsen grogs kyi ma ma gnyis la rjes su gtad do// bimbisāraḥ kumāro'ṣṭābhyo dhātrībhyo'nupradattaḥ dvābhyāmaṅkadhātrībhyāṃ…dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām vi.va.4ka/2.76; ma.vyu.9481 (130ka).

{{#arraymap:rtsed grogs kyi ma ma

|; |@@@ | | }}