rtsi

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rtsi
# bhaiṣajyam—skyes bu gzhan gyis mi thub pa'i rtsi 'chang ba ni dgra yi dkyil 'khor thams cad kyis mi tshugs so// aparājitabhaiṣajyagṛhītaḥ puruṣo'jayo bhavati sarvaśatrumaṇḍalena ga.vyū.312kha/398; bheṣajauṣadhabhaiṣajyānyagado jāyurityapi a.ko.173kha/2.6.50; bheṣajameva bhaiṣajyam a.vi.2.6.50; oṣadhiḥ, o dhī — sbrul de rtsi de'i dri tsam gyis phyir ldog go// sa āśīviṣastasyā oṣadhyā gandhenaiva pratyudāvarteta a.sā.46kha/26; rtsi de ni de ltar mthu che'o// evaṃ balavatī hi sā oṣadhī a.sā.46kha/26; auṣadhiḥ, o dhī — 'jigs pa med pa zhes bya ba'i rtsi yod de astyabhayā nāmauṣadhiḥ ga.vyū.312ka/398; kau shi ka 'di lta ste dper na/ rtsi ma g+hi zhes bya ba dug thams cad rab tu zhi bar byed pa zhig yod de tadyathāpi nāma kauśika maghī nāmauṣadhī sarvaviṣapraśamanī a.sā.46ka/26; bheṣajam mi.ko.53ka
  1. = rtsi ba/ (dra.bdud rtsi/ sbrang rtsi/ gla rtsi/ so rtsi/ tshon rtsi/ sen rtsi/).

{{#arraymap:rtsi

|; |@@@ | | }}