rtsibs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rtsibs
# araḥ, o ram — 'khor lo'i rtsibs bzhin du phan tshun du 'jug pa'i phyir ro// aravaditaścāmutaśca pravṛttatvāt abhi.sphu.209kha/983; lte bar sprul pa'i 'khor lo rtsibs drug cu rtsa bzhi pa nābhau nirmāṇacakraṃ catuḥṣaṣṭyaram vi.pra.58kha/4.101; āram — de bzhin du rtsibs gsum pa la 'chi ltas kyi nyin zhag dgu dang evaṃ tṛtīye āre ariṣṭadināni nava vi.pra.248ka/2.61; cakrapādaḥ — mi gang la ni khyim dpal gnas/ /de ni kun gyis yongs bsrung bya/ /de nyams na ni kun nyams te/ /lte ba chags pas rtsibs rnams bzhin// yasmin manuṣye ramate kulaśrīḥ sa sarvataḥ samparirakṣitavyaḥ tasmin vinaṣṭe vinaśyanti sarve nābhervināśādiva cakrapādāḥ vi.va.8ka/2.77
  1. śalākā — rgyal po gzugs can snying pos rang gi lag gis bcom ldan 'das kyi dbu'i steng du gdugs rtsibs brgya pa bzung ngo// rājā bimbisāraḥ svayameva bhagavato mūrdhni śataśalākaṃ chatraṃ dhārayati a.śa.57ka/49
  2. = rtsibs kyi mu khyud nemiḥ — rtsibs kyi sgras bcom rnam par g.yo ba'i rna blags so ldan gyi/ /phru gu 'di dag kun nas bdag gi shing rta dag la blta// paśyanti dantiśiśavaḥ parito rathaṃ me nemisvanāpahṛtacāpalalīnakarṇāḥ a.ka.96kha/64.108; dra. mu khyud/

{{#arraymap:rtsibs

|; |@@@ | | }}