rtsig pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rtsig pa
# bhittiḥ — khang bzangs rtsig pa dag la prāsādabhittiṣu jā.mā.174ka/201; rtsig pa mtha' dag dang lhan cig tu snang ba zhes bya ba'i nam mkha'i phyogs du ba dang bral ba mthong ngo// bhittiparyantasamaṃ cālokasaṃjñakamākāśadeśaṃ dhūmaviviktaṃ paśyati nyā.ṭī.55kha/126; rtsig pa la ma bzhag par phyam so la gzhag par bya'o/ /phyam so la ma bzhag par g.yogs ma la gzhag par bya'o// bhittimapratiṣṭhāpya talakam, talakamapratiṣṭhāpya chadanaṃ pratiṣṭhāpayiṣyāmi abhi.sphu.177ka/927; bhittiḥ strī kuḍyam a.ko.151kha/2.2.4; bhidyata iti bhittiḥ, striyām bhidir vidāraṇe a.vi.
  1. 2.4; bhittikaḥ — bar chad med pa'i lam rnams ni sa 'og ma la rags pa dang tha ba ngan pa dang rtsig pa stug po lta bur blta ste (ākārayanti) ānantaryamārgā adharāṃ bhūmimaudārikato duḥkhilataḥ sthūlabhittikataśca abhi.bhā.29ka/978; kuḍyam — rus pa bcog tu rtsig pa'i drung du song ngo// asthi bhettuṃ kuḍyamūlamupasaṃkrāmati sma a.sā.436ka/245; bcom ldan ka ba rtsig sogs gzugs/ /me tog 'bras bu mtshungs pa dang// bhagavan stambhakuḍyādirūpāḥ puṣpaphalopamāḥ a.ka.140ka/67.65; ji ltar tshon rtsi gcig pu yang/ /rtsig pa la ni sna tshogs snang// raṅgaṃ hi yathā'pyekaṃ kuḍye citraṃ vidṛśyate la.a.174ka/134; prākāraḥ — rtsig pa'i pu shu btags pa la ni ltung ba med do// anāpattiḥ varaṇṭakapratikṣiptatāyāṃ prākārasya vi.sū.54kha/70; phigs par dka' ba'i phyir na nags thibs pos bskor ba'i rtsig pa dang 'dra ba durbhedatvād vanagahanopagūḍhaprākārasadṛśaḥ ra.vyā.78kha/9
  2. āvaraṇam — nye yang bar du bcad pa'i sgra gsal bar mi thos pa'i sgra de thogs pa yod pa'i phyir rtsig pa'i gseb nas chung ngu 'byung bar rig par bya'o// yattvāsannatiraskṛtasya śabdasyāspaṣṭaṃ śravaṇaṃ bhavati tacchabdasya pratighātitvādāvaraṇasauṣiryasvalpoktito veditavyam abhi. sa.bhā.12kha/16; kanthā — rab tu byung ba'i kun dga' ra ba rtsig pas bskor ba nyid kyang ngo// veṣṭikatvañca kanthāyāṃ (thayā?) pravrajitārāmasya vi.sū.95ka/114
  3. kothaḥ — gzugs kun rtswa dang shing dang rtsig pa 'dra bar mthong// tṛṇakāṣṭhakothasamaṃ paśyati sattva (?sarva bho.pa.)rūpam rā.pa.233kha/127; dra.— pha gu'i rim pa gsum las lhag par rtsig pa byas pa la'o// trayādūrdhvamiṣṭakāparyāyadānasampādane vi.sū.33ka/42.

{{#arraymap:rtsig pa

|; |@@@ | | }}