rtsis pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rtsis pa
= rtsis mkhan gaṇakaḥ — dge slong dag'jig rten gyi khams de rnams ni rtsis pa'am rtsis pa chen po la la zhig gis bgrang zhing rtogs par nus kyi śakyaṃ punarbhikṣavasteṣāṃ lokadhātūnāṃ kenacid gaṇakena vā gaṇakamahāmātreṇa vā gaṇanayā paryanto'dhigantum sa.pu.59ka/104; mauhūrtikaḥ — bud med dag pa'i lag rtse yis/ /reg pas mngal ni grol bar gyur/ /ces pa rtsis pas bstan pa ni/ /blon po rnams kyis rgyal la smras// sādhvīkarāgrasaṃsparśādiyaṃ garbhaṃ vimuñcati iti mauhūrtikādiṣṭaṃ rājñe mantrī nyavedayat a.ka.143kha/14.56; kārtāntikaḥ — sāṃvatsaro jyautiṣiko daivajñagaṇakāvapi syurmauhūrtikamauhūrtajñānikārtāntikā api a.ko.186ka/2.8.14; kṛtānto daivam tadvettīti kārtāntikaḥ a.vi.2.8.14.

{{#arraymap:rtsis pa

|; |@@@ | | }}