rtsod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rtsod pa
* kri. (varta., vidhau; saka.; btsad bhavi., bhūta.) vivadati — lta ba dang tshul khrims dang brtul zhugs kyi nye bar len pa gnyis kyis mu stegs can rnams nang rtsod de dṛṣṭiśīlavratopādānābhyāṃ tīrthyā anyonyaṃ vivadanti abhi.sa.bhā.42ka/58; codayati ma.vyu.2807 (51ka)
  • saṃ.
  1. = 'thab mo kaliḥ — khyod bdag pha spun chos dag gis/ /'byor ba phyed ni bdag la stsol/ /gal te min na nor skal la/ /'khu bas rtsod pa nyid rab skye// bhrātā tavāhaṃ dharmeṇa vibhavārdhaṃ prayaccha me na cedbhāgadhanadrohāt kalireva prajāyate a.ka.90kha/9.56; kalahaḥ — zhe sdang bzhad gad rtsod pa la/ /skye bo mang po chags pa ste// dveṣopahāsakalahāsaktaśca vipulo janaḥ a.ka.257ka/93.94; ḍimbaḥ — lha rnams dus dus su char 'bebs pas sa gzhi lo thog dang ldan zhing 'thab pa dang 'thab mo dang rtsod pa dang 'khrug long dang chom rkun dang mu ge dang nad rnams rab tu zhi bar gyur devaḥ kālavarṣī śasyavatī vasumati praśāntakalikalahaḍimbaḍamarataskara(durbhikṣa bho.pā.)rogāpagatā vi. va.154ka/1.42; ārambhaḥ — mi rung ba nyid dang rtsod pa dang bcas pa nyid dang brtsam du mi rung ba nyid ni ma dag pa'o// akalpikatā sārambhatvamaparākramatetyaśuddhiḥ vi.sū.21ka/25; dvandvaḥ — rtsod pa med cing 'tshe med par/ /rang dbang du ni spyod par shog// nirdvandvā nirupāyāsāḥ santu svādhīnavṛttayaḥ bo.a.38kha/10.28; yuddham — skye ba snga mar zas dus su/ /gtsug lag khang du rtsod pa byas/ /las de'i 'bras bu 'di dag go// vihāre pūrvajanmani bhaktakāle kṛtaṃ yuddhaṃ tasyaitatkarmaṇaḥ phalam a.ka.136kha/67.31; raṇaḥ — 'jigs pa dang bcas pa dang rtsod pa dang bcas pa dang nyes pa dang bcas pa dang skyon dang bcas par shes nas rnam par spangs pa sabhayāḥ saraṇāḥ sādīnavaḥ sadoṣāḥ iti jñātvā vivarjitāḥ la.vi.106ka/153
  2. vivādaḥ — 'thab pa dang rtsod pa'i nang du bdag gis bem po lta bu dang lug ltar lkugs pa lta bur bya'o// jaḍasamena, eḍakamūkasamena mayā kalahavivādeṣu bhavitavyam śi.sa.105kha/104; adhikaraṇam — *brtan du rung zhing yid ches pa yin te/ sems can rnams kyi rtsod pa byung ngo cog du tshad mar gzhog par 'os la yatpunaḥ śraddheyo bhavati pratyayitaḥ sattvānāmutpannotpanneṣvadhikaraṇeṣu prāmāṇikatvena stheyaḥ bo.bhū.16ka/19; zhi ba thams cad ni bya ba'i phyir rtsod pa la 'jug go// sarvaśamathānāṃ kṛtyādhikaraṇe'vatāraḥ vi.sū.92ka/110; vimatiḥ — rtsod pa'i rten gyi dngos po ni/ /'ga' la mngon sum du ni gsal// vimaterāspadaṃ vastu pratyakṣaṃ kasyacit sphuṭam ta.sa.3kha/56; vigrahaḥ — rtsod par 'dod pade dag gi rtsod pa dangskyes shing skyes pa rnams slar nub pa nyid du 'gyur teṣāṃ vigrahītukāmānāṃ… utpannotpannā vigrahāḥ… punarevāntardhāsyanti a.sā.45kha/26; rtsod pa bzlog pa'i tshig le'ur byas pa zhes bya ba vigrahavyāvartanīkārikānāma ka.ta.3828; nigrahaḥ — bu ni bsad las chang 'tshong mas/ /rtsod la mtshungs pa'i chags pa ni/ /de yi mi mthun phyogs 'jigs slad/ /brjod nas de btang rnam par bkrol// śauṇḍikenātmajavadhāddīkṣitaṃ (dvikṣiptaṃ li.pā.) tulyanigraham tadvipakṣabhayeno(yāyo li.pā.)ktvā tatsaṃtyaktaṃ vyamokṣayat a.ka.161ka/17.48; saṃrambhaḥ — de la 'gro kun phra ba yi/ /dbye ba mkhyen pa nyid sgrub na/ /gzhung rtsod dag la rtsod pa yis/ /gnas min 'jig rten nyon mongs 'gyur// tatra sarvajagatsūkṣmabhedajñatvaprasādhane asthāne kliśyate lokaḥ saṃrambhād granthavādayoḥ ta.sa.114kha/993; pravādaḥ—kha cig sgra yi bstan bcos dag dang ni/ /gzhan ni rig byed lam dang rtog ge rtsod pas kecid vyākaraṇaiḥ pare śrutipathaistarkapravādaiḥ pare a.ka.72kha/7. 22; anuvādaḥ — nor la rtsod pa spun zla dang/ /smod cing rtsub pas bla ma dang/ /gcig la 'dod pas grogs po la/ /bud med kyis ni sdang du 'jug// bhrāturarthānuvādena guruṃ pāruṣyakutsayā mitramekābhilāṣeṇa nayanti dvaidha (dveṣa li.pā.)tāṃ striyaḥ a.ka.282ka/36.22
  3. codanam — gzugs sogs bzhin skyon med ce na/ /der yang rtsod pa mtshungs pa yin// rūpādivadadoṣaścet tulyaṃ tatrāpi codanam pra.vā.113ka/1.151; codanā— med pa mi byed pa'i phyir zhes bya ba la sogs pas rtsod pa lnga byas pa gang yin pa yeyam ‘asadakaraṇāt’ ityādinā pañcadhā codanā kṛtā ta.pa.153kha/31; 'bras bu yod par smra ba khyed cag gi rtsod pa'i lan gang yin pa de ni 'bras bu med par smra ba blo bzangs te/ sangs rgyas pa rnams kyi yang yin par 'gyur ro// tasyāṃ ca codanāyāṃ yaduttaraṃ bhavatāṃ satkāryavādinām, tadasatkāryavādināṃ sudhiyāṃ bauddhānāṃ bhaviṣyati ta.pa.154ka/32; codyam — rtsod pa 'di yang khyed nyid la yod pa yin gyi/ bdag la ni ma yin te etadapi bhavata eva codyaṃ nāsmākam pra.a.114ka/122; anuyogaḥ — gzhan du min te 'di ltar yang/ /'di ni rtsod pa rigs bcas min// nānyatheti na cāpyevamanuyogo'tra yuktimān ta.sa. 108kha/948
  4. vādaḥ — rtsod pa'i rigs pa zhes bya ba'i rab tu byed pa rdzogs so// vādanyāyo nāma prakaraṇaṃ samāptam vā.nyā.355kha/136; rtsod pa gzhan bstan par bya ba'i don du yang brjod do// vādāntaraṃ vā darśayituṃ punarucyate ta.pa.71ka/593; cung zad skye ba yang med la 'gag pa yang med pas ya mtshan can 'tsho byed rnams kyi rtsod pa bslangs pa yin no// na tu kaścidutpādo nāpi nirodha ityājīvakānāṃ pāṣaṇḍināṃ vādaḥ parigṛhīto bhavati abhi.sphu.118kha/814; de yis rtsod pa rgyal ba'i bar/ /gtsug lag khang gi tshogs bkag tshe// ruddhe vihārasambhāre tena vādajayāvadhi a.ka.189kha/21.60
  5. = rtsod dus kaliḥ, yugabhedaḥ — byas pa'i dus dang skyabs byung dus/ /gnyis po gzhan dang rtsod pa ste// kṛtayugaśca tretā ca dvāparaṃ kalinastathā la.a.188ka/159

{{#arraymap:rtsod pa

|; |@@@ | | }}