rtsod pa mtshungs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rtsod pa mtshungs pa
samānaṃ codyam — ma skyes pa ji ltar yod zhig pa yang ji ltar yod ces rtsod pa mtshungs so// anutpannā kathamasti vinaṣṭā kathamastīti samānaṃ codyam pra.a.115ka/454; tulyaṃ codanam — gzugs sogs bzhin skyon med ce na/ gal te de la khyad par can/ /las rnams bdag po ma yin na/ /de yang rtsod pa mtshungs pa yin// rūpādivadadoṣaścet tulyaṃ tatrāpi codanam ādhipatyaṃ viśiṣṭānāṃ yadi tatra na karmaṇām pra.vā. 113ka/1.151; tulyanigrahaḥ — bu ni bsad las chang 'tshong mas/ /rtsod la mtshungs pa'i chags pa ni/ /de yi mi mthun phyogs 'jigs slad/ /brjod nas de btang rnam par bkrol// śauṇḍikenātmajavadhāddīkṣitaṃ (dvikṣiptaṃ li.pā.) tulyanigraham tadvipakṣabhayeno (yāyo li. pā.)ktvā tatsaṃtyaktaṃ vyamokṣayat a.ka.161ka/17.

{{#arraymap:rtsod pa mtshungs pa

|; |@@@ | | }}