rtsub po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rtsub po
* vi. karkaśaḥ — byu ru bzhin du rab 'bar shing dag gi/ /lcags kyi 'tsher ma 'bar zhing rtsub pa las// tīkṣṇāyasajvalitakaṇṭakakarkaśeṣu tapteṣu vidrumanibheṣvapare drumeṣu jā.mā.176kha/204; rigs shing brjod pa mkhas pa yi/ /rtsub mo la yang mi rnams dga'// aucityacaturālāpaḥ karkaśo'pi nṛṇāṃ priyaḥ a.ka.362ka/48.54; dbang po rtsub pa karkaśendriyaḥ śrā.bhū. 71kha/186; gzhon nu me long gdong ni des pa dangde dag gzhan ni gtum pa/ gzu lums can/rtsub pa yin no// ādarśamukhaḥ kumāraḥ surataḥ… tadanye te caṇḍā rabhasāḥ karkaśāḥ vi.va.198ka/1.71; parikarkaśaḥ — de nas su dA sa'i bu byang chub sems dpas tshig rtsub pos spyos kyang atha saudāsaḥ parikarkaśākṣaramapyabhidhīyamāno bodhisattvena jā.mā.194kha/226; paruṣaḥ — chags med kun tu thogs med rtsub reg spangs/…sangs rgyas asaktaṃ sarvatrāpratighaparuṣasparśavigataṃ…buddhatvam ra.vi.117kha/84; don thob nyams na mi bzad nyon mongs rtsub mor shin tu gdung bar byed// arthabhraṃśaḥ kaṣati viṣamakleśaparuṣaḥ a.ka.39kha/55.29; mtshan nyid yod tsam nges tshig dang/ /ldan pa'i tshig ni rtsub mo 'o// paruṣā lakṣaṇāstitvamātravyutpāditaśrutiḥ kā.ā.338ka/3.100; kharaḥ — bu khyod kyis ngag gi las rtsub po byung gis/ nyes pa la nyes par shogs shig putra kharaṃ te vākkarma niścāritam atyayamatyayato deśaya vi.va.254kha/2.156; bdag gi lus dang khro ba phra/ /'dod pa rtsub cing mdza' bo ngan// smaraḥ kharaḥ khalaḥ kāntaḥ kāyaḥ kopaśca naḥ kṛśaḥ kā.ā.320kha/1. 59; reg pa rtsub mo kharasparśaḥ pra.a.80ka/88; ngag gi las rtsub mo kharaṃ vākkarma vi.va.146ka/1.34; rūkṣaḥ — 'dul ba'i rjes su mthun par de dag la ngo bzlog phod pa'i tshig rtsub po ma smra bar vinayānuvṛttyā cainān pratyākhyānarūkṣākṣaramanuktvā jā.mā.61ka/70; gang zhig gang las phyin ci log tu gyur pa de ni de'i gnyen po yin te/grang ba dang rtsub pa'i rang bzhin gyi rlung la dro ba dang snum pa nyid kyis til mar bzhin no// yo hi yadviparītaḥ sa tadvipakṣastadyathā vāyostailam snigdhoṣṇatvāt śītarūkṣasya pra.a.110ka/118; virūkṣaḥ — rgyu med smra la sogs pa rtsub pos bsgos/ /de na khyad par mngon pa lce spyang bzhin// ahetuvādādivirūkṣavāśitaṃ śṛgālavattatra viśeṣalakṣaṇam jā.mā.137kha/160; kakkhaṭaḥ — reg rnams sbyong ba'i 'od zer rab gtong zhing/ /reg na rtsub pa 'jam zhing bde bar 'gyur// sparśaviśodhani muñcati raśmīn kakkhaṭa sparśa mṛdū sukha bhontī śi.sa.182ka/182; kaṭhinaḥ — skyes mchog 'khri shing dag gi sta gri rtsub/ /sdig pa'i skal ldan bdag ni khyed sras min// na pāpabhāgī yuvayoḥ suto'haṃ saujanyavallīkaṭhinaḥ kuṭhāraḥ a.ka.273kha/101.29; kaṭhoraḥ — me tog gzhu can dag gi mtshon/ /rtsub pa ma yin rno ba'ang min// na kaṭhoraṃ na vā tīkṣṇamāyudhaṃ puṣpadhanvanaḥ kā.ā.333ka/2.321; acikkaṇaḥ — rūkṣastvapremṇyacikkaṇe a.ko.234kha/3.3.225; kaṭuḥ — de lta na yang rna bar rtsub/ /snyan ngag mkhan rnams mi sbyor te// tathāpi kaṭukarṇānāṃ kavayo na prayuñjate kā.ā.340ka/3.155; sbrang rtsi 'thungs pa'i mgrin snyan las/ /byung ba bung ba'i sgra dag kyang/ /rna bar rtsub pa nyid 'gyur ba// madhupānakalāt kaṇṭhānnirgato'pyalināṃ dhvaniḥ kaṭurbhavati karṇasya kā.ā.328ka/2.173; kaṭukaḥ — de'i phyir de rnams la don ma yin pa 'phel ba'i 'bras bu rtsub pa ci'i phyir 'bad cing rtsol bar byed ataḥ kimarthamanarthopārjanaṃ kaṭukaphalaṃ teṣu prayatnataḥ prārabhyate bo.pa.58ka/20; gsal bar nag po brtsegs pa ltar rtsub ngan pa'i bu yis sdug bsngal gdung bar byed// duṣputraḥ sphuṭakālakūṭakaṭukaḥ kaṣṭāṃ karoti vyathām a.ka.244ka/92.19; ugraḥ — zla bas gzung rnams rtsub pa na/ /nyi mas gzung ba 'jam mi 'gyur// na hīndugṛhyeṣūgreṣu sūryagṛhyo mṛdurbhavet kā.ā.328ka/2.176; krūraḥ — de yi ngos su khyi yang mthong/ /sog le ltar rtsub so dang ldan// tatpārśve krakacakrūradaśanaḥ śvā'pyadṛśyata a.ka.130ka/66.61; niṣṭhuraḥ — rgyal ba rnyed sla rab tu ston/ /rtsub po 'di lta yongs ma mdzad// sulabhaṃ darśaya jinaṃ mā maivaṃ bhava niṣṭhuraḥ a.ka.185ka/80.48; tīkṣṇaḥ — rtsub pa dag 'jam bgyis pa dang/ /'jungs pa rnams ni gtong phod dang/ /gtum po des par bgyis pa gang/ /de ni khyod kyi thabs mkhas lags// yat sauratyaṃ gatāstīkṣṇāḥ kadaryāśca vadānyatām krūrāḥ peśalatāṃ yātāstattavopāyakauśalam śa.bu.115ka/124; sphuṭaḥ — mnyam pa sbyor ba mi mnyam bral/ /de ni 'jam rtsub bar ma ste// samaṃ bandheṣvaviṣamaṃ te mṛdusphuṭamadhyamāḥ kā.ā.320ka/1.47

{{#arraymap:rtsub po

|; |@@@ | | }}