rtswa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rtswa
* saṃ.
  1. tṛṇam — sa phyogsrtswa dang sdong dum dang tsher ma sna tshogs kyis gang ba pṛthivīpradeśāḥ…vividhatṛṇakāṇḍakaṇṭakādhānāḥ a.sā.374ka/212; 'jig rten gsum gyi snying po yi/ /dbang phyug sems yangs rnams la rtswa// trailokyasāramaiśvaryaṃ tṛṇaṃ vipulacetasām a.ka.294ka/108.26; chog shes nges pa'i bdag nyid can/ /'tsho ba gang yang btsal mi dka'/ /rtswa dang lo ma chu yi gnas/ /gang na med pa ma yin no// na kvaciddurlabhā vṛttiḥ santoṣaniyatātmanām kutra nāma na vidyante tṛṇaparṇajalāśayāḥ jā.mā.32ka/37; kakṣaḥ — rtswa rnams kun bsregs nas/ /de 'dra'i me yang rim gyis zhi gyur nas// saṃkṣipya kakṣaṃ kṣayameti vahniḥ krameṇa jā.mā.203ka/235; 'chag sa dag tu rtswa'i chun po dag thag pas bcings te shing ljon pa la bcangs shing gzhag par bya'o// avabadhya rajjvā vṛkṣe'valambya caṃkrameṣu kakṣapiṇḍakānāṃ sthāpanam vi.sū.32kha/41; kṣupaḥ — shing dang rtswa dang chu med pa'i mya ngam dgon pa chen pos ni kho ra khor yug tu bskor bas/yul dang ljongs thag ring du gyur pa zhig na nirvṛkṣakṣupasalilena kāntāreṇa samantatastiraskṛtajanānte jā.mā.179kha/209; ghāsaḥ — shing rta 'dren pa'i phyugs dag gis/ /rtswa ni kham 'ga' zos pa bzhin// śakaṭaṃ vahato yadvatpaśorghāsalavagrahaḥ bo.a.26kha/8.80; yavasaḥ, o sam—yang na rtswa dang chas sta gon gyis shig yavasayogyamaśanaṃ vā sajjīkuru vi. va.5ka/2.76; ma.vyu.7181 (102kha); darbhaḥ — gzhan mi bsten pa'i ri dwags rnams/ /'bad med rnyed par sla ba'i nor/ /chu dang rtswa yi myug sogs kyis/ /nags rnams su ni bde bar 'tsho// sukhaṃ jīvanti hariṇā vaneṣvaparasevinaḥ arthairayatnasulabhairjaladarbhāṅkurādibhiḥ kā.ā.333kha/2.338
  2. tṛṇadyotakapūrvapadamātram — rtswa ku sha kuśaḥ jā.mā.133kha/154
  3. garbhalaḥ — gtsub shing dang ldan pa dang rtswa dang ldan pa'am ba lang gi lci ba'i sbur ma'am araṇisahagatebhyo garbhalasahagatebhyo vā gomayacūrṇena vā śi.sa.137ka/133

{{#arraymap:rtswa

|; |@@@ | | }}