ru mtshon

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ru mtshon
dhvajaḥ — rigs kyi bu byang chub kyi sems ninga rgyal gyi rgyal mtshan snyol bas dpa' bo'i ru mtshon lta bu'o// bodhicittaṃ hi kulaputra… śūradhvajabhūtaṃ mānadhvajaprapātanatayā ga.vyū.310kha/397; ketuḥ — 'gro ba thams cad kyi nyon mongs pa dang lta ba'i rnam pa thams cad yongs su zad par bya ba'i smon lam can ru mtshon phyir mi ldog pa dang ldan pa sarvajagatkleśadṛṣṭiparyādattapraṇidhānānāmapratyudāvartyaketūnām ga.vyū.387kha/94; patākā — de nas shAkya lag na be con can gyi bu mo sa 'tsho ma rgyal ba'i ru mtshon du bzhag ste daṇḍapāṇeśca śākyasya duhitā gopā nāma śākyakanyā jayapatākā sthāpitā'bhūt la.vi.74kha/101; patākī — theg pa 'di dang grags pa'i ru mtshon dang// anena yānena yaśaḥpatākinā jā.mā.178kha/208; vaijayantī — dga' ma'i bdag po dag gi ru mtshon de/ /skal ldan 'jig rten gsum gyi mtshon bya nyid// dhanyeva lokatrayalakṣyabhūtā sā vaijayantī rativallabhasya a.ka.300ka/108.76.

{{#arraymap:ru mtshon

|; |@@@ | | }}