ru rta

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ru rta
* saṃ. kuṣṭham, gandhadravya/oṣadhiviśeṣaḥ — lig bu mig dang ut+pal sngon po dang ru rta dang tsan+dan dag gcig tu byas te srotāñjanaṃ nīlotpalaṃ kuṣṭhaṃ candanaṃ caikataḥ kṛtvā ma.mū.211ka/230; a.ko.241kha/3.5.34; kuṣṭhaṃ gandhadravyaviśeṣaḥ a.viva.3.5.34; vyādhiḥ — ru rta ku Sh+Tha yongs bsgos dang/ /byA pyaM pA ka la ru rta// vyādhiḥ kuṣṭhaṃ pāribhāvyaṃ vāpyaṃ pākalamutpalam a.ko.163ka/2.4.126; kuṣṭhavyādhināmānyasya santīti vyādhiḥ a.vi.2.4.126; utpalam a.ko.163ka/2.4.126; utpalābhapuṣpatvād utpalam kuṣṭhanāmāni a.vi.2.4.126;

{{#arraymap:ru rta

|; |@@@ | | }}