rung ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rung ba
* vi. kalpikaḥ — snam sbyar dang chos gos dang lhung bzed 'chang ba rung ba dang/ rung ba ma yin pa gang yin pa de yang yang dag pa kho nar rab tu shes pa dang yacca sāṅghāṭīcīvarapātradhāraṇaṃ kalpikamakalpikaṃ vā tadapi samyageva prajānāti śrā.bhū.46ka/116; gzhi dag pa ni dug dang mtshon dang chang la sogs pa spangs pa'i sgo nas dngos po rung ba sbyin pa'i phyir ro// śuddhapadaṃ kalpikavastu dānāt, viṣaśastramadyādivivarjanataḥ sū.vyā.219ka/125; nad pa'i rung ba'i khang par glānakalpikaśālāyām vi.sū.95kha/114; ānucchavikaḥ — bde ba ni rung ba ste/ sgra nyam nga ba med pa'i phyir ro// ślākṣṇyādānucchavikairakaṣṭaśabdatayā sū.vyā.182ka/77;
  • kṛ.
  1. yogyaḥ, o yā — sreg pa dang 'tshed pa la sogs pa'i 'bras bu la rung ba'i me la sogs pa'i dngos po gang yin pa yattaddāhapākādikāryayogyamanalādikaṃ vastu ta.pa.86ka/624; de ni sgra des brjod par rung ba yin te sa tena śabdenābhidhātuṃ yogyaḥ pra.a.178kha/531; sgra don 'drer rung ba// śabdārthaghaṭanāyogyā ta.sa.45ka/449; kalpyaḥ — blo gros chen po gal te ngas gnang bar bya bar 'dod dam/ nga'i nyan thos rnams kyis bsnyen par rung ba zhig yin na ni yadi tu mahāmate anujñātukāmatā me syāt, kalpyaṃ vā me śrāvakāṇāṃ pratisevituṃ syāt la.a.156ka/103; nyāyyaḥ — dge slong byin len byas pas brim pa nyid ni rung ba nyid yin no// nyāyyaṃ bhikṣoścārakatvaṃ pratigrāhitvasya vi.sū.37kha/47; 'di la gral gyi cha las byar rung ngo// nyāyyamatrāṃśataḥ paṅktau vyāpāraṇam vi.sū.64ka/81
  2. yuktaḥ — de phyir 'di ni shes pa yi/ /rang bzhin yin pas bdag shes rung// tadasya bodharūpatvādyuktaṃ tāvatsvavedanam ta.sa.73ka/682; kalyaḥ, o yā — ma rung zhing zla mtshan dang ldan pa danggyur mātā kalyā'pi bhavati, ṛtumatī ca abhi.bhā.117ka/410;
  1. sambhāvanā — phyogs gcig nas ni spyi'i rung ba mi 'byung ngo// naikataḥ pradeśāt samudāyasya sambhāvanotthānam vi.sū.30kha/38
  2. = rung ba nyid yogyatvam — dge goms rung ba de lta bu/ /dkon pa nam zhig thob par 'gyur// kadā…kuśalābhyāsayogyatvamevaṃ lapsye'tidurlabham bo.a.8kha/4.15; yogyatā— rung ba tsam gyi sgo nas ni rtags sgron ma bzhin du lkog tu gyur pa rtogs pa'i rgyu mtshan du 'dod pa ni ma yin gyi na hi yogyatayā pradīpavat parokṣārthapratipattinimittamiṣṭaṃ liṅgam nyā.ṭī.52ka/111; kalpatā — phyis 'ongs pa rnams kyi don du de gnyis yang byar rung ngo// kalpatā paścādāgatānāmarthe punaḥ karaṇamanayoḥ vi.sū.59ka/75; sahatā— gal te gtsug lag las 'byung ba'i thabs de dag bdag cag gis bsgrub tu rung bar dgongs na gsungs shig tadyadi nasteṣāṃ śāstravihitānāmupāyānāṃ pratipattisahatāṃ manyase, taducyatām jā.mā.70ka/81;
  • pra.
  1. yat ( las su rung ba karmaṇyam) — ting nge 'dzin de ni thams cad bas las su rung ba dang lam sla ba rnams kyi nang na mchog yin pa'i phyir ro// sa hi sarvakarmaṇyaḥ samādhiḥ, sukhapratipadāmagratvāt abhi.bhā.24kha/960; ( bsam du rung ba cintyam) — rnam par rig par byed pa ni bsam du rung ba'i chos yang dag par ston pa'i phyir ro// vijñāpanīyā cintyadharmasamyagdeśikatvāt sū.vyā.183ka/78; ( dmigs su rung ba upalabhyam) — bar du gcod pa de dmigs su rung ba las ma dmigs pa'i phyir ro// tasyopalabhyasyāntarāle'nupalabhyamānatvāt ta.pa.17kha/482
  2. ṭhak ( tshad mar rung ba prāmāṇikaḥ) — tshad mar rung ba'i zla grogs ni gang dag gi tshig smra ba dang phyir rgol ba gnyi gas mi gcod pa'o// prāmāṇikāḥ sahāyakāḥ yeṣāṃ vacanaṃ vādiprativādinau na saṃśayataḥ abhi.sa.bhā.112kha/151; ( dus su rung ba kālikaḥ) — de'i rdzas de nyid ma yin pa'i phyir gal te dus su rung ba yin na atattvāt tad dravyasya kālikaṃ cet vi.sū.75kha/92
  3. ṇyat ( bzar rung bhakṣyam) — shan pa dag rin gyi phyir bzar rung ngo zhes zer zhing srang gi dbus dag tu 'tshong bar byed pas vīthyantareṣvaurabhrikā bhakṣyāṇīti kṛtvā mūlyahetorvikrīyante la.a.153kha/100
  4. kyap ( byar rung kṛtyam) — de dag gis ni … /byar rung bzhin du khas blangs so// kṛtyavatpratipannaṃ taiḥ jā.mā.70kha/81;

{{#arraymap:rung ba

|; |@@@ | | }}