rus gong

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rus gong
# kaṅkālaḥ, asthipañjaraḥ — rus gong nyid du mthong nas ni/ /mi 'gul yang ni khyod skrag na// niścalādapi te trāsaḥ kaṅkālādevamīkṣitāt bo.a.25ka/8.48; rus gong las te rus pa'i sgal tshigs las so// kaṅkālāt asthipañjarāt bo.pa.158ka/145; dur khrod song nas gzhan dag gi/ /rus gong dag dang bdag gi lus/ /'jig pa'i chos can dag tu ni/ /nam zhig mgo snyoms byed par 'gyur// kāyabhūmiṃ nijāṃ gatvā kaṅkālairaparaiḥ saha svakāyaṃ tulayiṣyāmi kadā śatanadharmiṇam bo.a.24kha/8.30; asthiyantram— yi dwags sdong dum tshig pa 'dra ba rus go+ong bsgreng ba lta bubrgya stong du mas yongs su bskor nas pañcamātraiḥ pretasahasrairdagdhasthūṇāsadṛśairasthiyantravaducchritaiḥ…anuparivāritaḥ vi.va.256kha/2.158
  1. asthi— phyi rol la brten pa'i mi gtsang ba'i mi sdug pa nyid gang zhe na/ 'di lta ste/ rnam par bsngos pa dangrus gong dang bahirdhā copādāya aśubhā (? pratyaśubhatā) katamā tadyathā vinīlakaṃ vā…asthi vā śrā.bhū.79kha/203.

{{#arraymap:rus gong

|; |@@@ | | }}